ōṁ asya śrī rudra kavaca stōtra mahāmantrasya dūrvāsar̥ṣiḥ anuṣṭhup chandaḥ tryambaka rudrō dēvatā hrāṁ bījaṁ śrīṁ śaktiḥ hrīṁ kīlakaṁ mama manasō:’bhīṣṭasiddhyarthē japē viniyōgaḥ
hrāmityādi ṣaḍbījaiḥ ṣaḍaṅganyāsaḥ ||
dhyānam |
śāntaṁ padmāsanasthaṁ śaśidharamakuṭaṁ pañcavaktraṁ trinētraṁ |
śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāgē vahantaṁ |
nāgaṁ pāśaṁ ca ghaṇṭāṁ pralaya hutavahaṁ sāṅkuśaṁ vāmabhāgē |
nānālaṅkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi ||
dūrvāsa uvāca |
praṇamya śirasā dēvaṁ svayambhuṁ paramēśvaraṁ |
ēkaṁ sarvagataṁ dēvaṁ sarvadēvamayaṁ vibhum || 1 ||
rudra varma pravakṣyāmi aṅga prāṇasya rakṣayē |
ahōrātramayaṁ dēvaṁ rakṣārthaṁ nirmitaṁ purā || 2 ||
rudrō mē jāgrataḥ pātu pātu pārśvau harastathā |
śirō mē īśvaraḥ pātu lalāṭaṁ nīlalōhitaḥ || 3 ||
nētrayōstryambakaḥ pātu mukhaṁ pātu mahēśvaraḥ |
karṇayōḥ pātu mē śambhuḥ nāsikāyāṁ sadāśivaḥ || 4 ||
vāgīśaḥ pātu mē jihvāṁ ōṣṭhau pātvambikāpatiḥ |
śrīkaṇṭhaḥ pātu mē grīvāṁ bāhūn-ścaiva pinākadhr̥t || 5 ||
hr̥dayaṁ mē mahādēvaḥ īśvarōvyāt stanāntaraṁ |
nābhiṁ kaṭiṁ ca vakṣaśca pātu sarvaṁ umāpatiḥ || 6 ||
bāhumadhyāntaraṁ caiva sūkṣma rūpassadāśivaḥ |
svaraṁ rakṣatu sarvēśō gātrāṇi ca yathā kramam || 7 ||
vajraśaktidharaṁ caiva pāśāṅkuśadharaṁ tathā |
gaṇḍaśūladharaṁ nityaṁ rakṣatu tridaśēśvaraḥ || 8 ||
prastānēṣu padē caiva vr̥kṣamūlē nadītaṭē |
sandhyāyāṁ rājabhavanē virūpākṣastu pātu mām || 9 ||
śītōṣṇā dathakālēṣu tuhinadrumakaṇṭakē |
nirmanuṣyē samē mārgē pāhi māṁ vr̥ṣabhadhvaja || 10 ||
ityētaddrudrakavacaṁ pavitraṁ pāpanāśanaṁ |
mahādēva prasādēna dūrvāsa munikalpitam || 11 ||
mamākhyātaṁ samāsēna na bhayaṁ tēnavidyatē |
prāpnōti paramā:’rōgyaṁ puṇyamāyuṣyavardhanam || 12 ||
vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanaṁ |
kanyārthī labhatē kanyāṁ na bhayaṁ vindatē kvacit || 13 ||
aputrō labhatē putraṁ mōkṣārthī mōkṣamāpnuyāt |
trāhi trāhi mahādēva trāhi trāhi trayīmaya || 14 ||
trāhimāṁ pārvatīnātha trāhimāṁ tripurantaka |
pāśaṁ khaṭvāṅga divyāstraṁ triśūlaṁ rudramēva ca || 15 ||
namaskarōmi dēvēśa trāhi māṁ jagadīśvara |
śatrumadhyē sabhāmadhyē grāmamadhyē gr̥hāntarē || 16 ||
gamanāgamanē caiva trāhi māṁ bhaktavatsala |
tvaṁ citvamāditaścaiva tvaṁ buddhistvaṁ parāyaṇam || 17 ||
karmaṇāmanasā caiva tvaṁ buddhiśca yathā sadā |
sarva jvara bhayaṁ chindi sarva śatrūnnivaktyāya || 18 ||
sarva vyādhinivāraṇaṁ rudralōkaṁ sa gacchati
rudralōkaṁ sagacchatyōnnamaḥ ||
iti skandapurāṇē dūrvāsa prōktaṁ śrī rudrakavacaṁ sampūrṇam ||