
Sri Shani Ashtottara Shatanama Stotram Lyrics
Nava Graha Stotras
śrī śani aṣṭōttaraśatanāma stōtra
śanaiścarāya śāntāya sarvābhīṣṭapradāyinē
śaraṇyāya varēṇyāya sarvēśāya namō namaḥ || 1 ||
saumyāya suravandyāya suralōkavihāriṇē
sukhāsanōpaviṣṭāya sundarāya namō namaḥ || 2 ||
ghanāya ghanarūpāya ghanābharaṇadhāriṇē
ghanasāravilēpāya khadyōtāya namō namaḥ || 3 ||
mandāya mandacēṣṭāya mahanīyaguṇātmanē
martyapāvanapādāya mahēśāya namō namaḥ || 4 ||
chāyāputrāya śarvāya śaratūṇīradhāriṇē
carasthirasvabhāvāya cañcalāya namō namaḥ || 5 ||
nīlavarṇāya nityāya nīlāñjananibhāya ca
nīlāmbaravibhūṣāya niścalāya namō namaḥ || 6 ||
vēdyāya vidhirūpāya virōdhādhārabhūmayē
bhēdāspadasvabhāvāya vajradēhāya tē namaḥ || 7 ||
vairāgyadāya vīrāya vītarōgabhayāya ca
vipatparamparēśāya viśvavandyāya tē namaḥ || 8 ||
gr̥dhnavāhāya gūḍhāya kūrmāṅgāya kurūpiṇē
kutsitāya guṇāḍhyāya gōcarāya namō namaḥ || 9 ||
avidyāmūlanāśāya vidyā:’vidyāsvarūpiṇē
āyuṣyakāraṇāyā:’paduddhartrē ca namō namaḥ || 10 ||
viṣṇubhaktāya vaśinē vividhāgamavēdinē
vidhistutyāya vandyāya virūpākṣāya tē namaḥ || 11 ||
variṣṭhāya gariṣṭhāya vajrāṅkuśadharāya ca
varadābhayahastāya vāmanāya namō namaḥ || 12 ||
jyēṣṭhāpatnīsamētāya śrēṣṭhāya mitabhāṣiṇē
kaṣṭaughanāśakaryāya puṣṭidāya namō namaḥ || 13 ||
stutyāya stōtragamyāya bhaktivaśyāya bhānavē
bhānuputrāya bhavyāya pāvanāya namō namaḥ || 14 ||
dhanurmaṇḍalasaṁsthāya dhanadāya dhanuṣmatē
tanuprakāśadēhāya tāmasāya namō namaḥ || 15 ||
aśēṣajanavandyāya viśēṣaphaladāyinē
vaśīkr̥tajanēśāya paśūnāmpatayē namaḥ || 16 ||
khēcarāya khagēśāya ghananīlāmbarāya ca
kāṭhinyamānasāyā:’ryagaṇastutyāya tē namaḥ || 17 ||
nīlacchatrāya nityāya nirguṇāya guṇātmanē
nirāmayāya nindyāya vandanīyāya tē namaḥ || 18 ||
dhīrāya divyadēhāya dīnārtiharaṇāya ca
dainyanāśakarāyā:’ryajanagaṇyāya tē namaḥ || 19 ||
krūrāya krūracēṣṭāya kāmakrōdhakarāya ca
kalatraputraśatrutvakāraṇāya namō namaḥ || 20 ||
paripōṣitabhaktāya parabhītiharāya ca
bhaktasaṅghamanō:’bhīṣṭaphaladāya namō namaḥ || 21 ||
Download PDF Here Sri Sani ashtottara satanama stotram
More Shani Graha Posts
Hymns & Stotras
శ్రీ శని అష్టోత్తరశతనామ స్తోత్రం – Sri Sani ashtottara satanama stotram
శ్లోకాలతో శనిదోష నివారణ చేసే ఉపాయం – Remedies for Shani Dosha
Shani trayodashi! What is the importance of Shani trayodashi ?
శని దోషం మిమ్మల్ని బాధించకుండా ఉండాలంటే ఏమి చేయాలి..? | How to Prevent Shani Dosa Telugu?
శని గ్రహ దోష నివారణకు మార్గం | Shani Graha Dosha Nivarana in Telugu
ఏలినాటి శని గ్రహ దోష శాంతి కి నివారణ ఎలా ? | Elinati Shani Dosha Remedy Telugu
ఏలినాటి శనిగ్రహ ప్రభావం తొలగిపోయి, సుఖసంతోషాలను పొందే మార్గం కోసం | Elinati Shani Remedies in Telugu
శని షోడశ నామాలు | Shani Shodasa Namalu | Elinati Shani Stotram