Sri Sani Ashtottara Satanama Stotram

0
960
Sri Sani ashtottara satanama stotram
Sri Shani Ashtottara Shatanama Stotram in English

Sri Shani Ashtottara Shatanama Stotram Lyrics

Nava Graha Stotras

śrī śani aṣṭōttaraśatanāma stōtra

śanaiścarāya śāntāya sarvābhīṣṭapradāyinē
śaraṇyāya varēṇyāya sarvēśāya namō namaḥ || 1 ||

saumyāya suravandyāya suralōkavihāriṇē
sukhāsanōpaviṣṭāya sundarāya namō namaḥ || 2 ||

ghanāya ghanarūpāya ghanābharaṇadhāriṇē
ghanasāravilēpāya khadyōtāya namō namaḥ || 3 ||

mandāya mandacēṣṭāya mahanīyaguṇātmanē
martyapāvanapādāya mahēśāya namō namaḥ || 4 ||

chāyāputrāya śarvāya śaratūṇīradhāriṇē
carasthirasvabhāvāya cañcalāya namō namaḥ || 5 ||

nīlavarṇāya nityāya nīlāñjananibhāya ca
nīlāmbaravibhūṣāya niścalāya namō namaḥ || 6 ||

vēdyāya vidhirūpāya virōdhādhārabhūmayē
bhēdāspadasvabhāvāya vajradēhāya tē namaḥ || 7 ||

vairāgyadāya vīrāya vītarōgabhayāya ca
vipatparamparēśāya viśvavandyāya tē namaḥ || 8 ||

gr̥dhnavāhāya gūḍhāya kūrmāṅgāya kurūpiṇē
kutsitāya guṇāḍhyāya gōcarāya namō namaḥ || 9 ||

avidyāmūlanāśāya vidyā:’vidyāsvarūpiṇē
āyuṣyakāraṇāyā:’paduddhartrē ca namō namaḥ || 10 ||

viṣṇubhaktāya vaśinē vividhāgamavēdinē
vidhistutyāya vandyāya virūpākṣāya tē namaḥ || 11 ||

variṣṭhāya gariṣṭhāya vajrāṅkuśadharāya ca
varadābhayahastāya vāmanāya namō namaḥ || 12 ||

jyēṣṭhāpatnīsamētāya śrēṣṭhāya mitabhāṣiṇē
kaṣṭaughanāśakaryāya puṣṭidāya namō namaḥ || 13 ||

stutyāya stōtragamyāya bhaktivaśyāya bhānavē
bhānuputrāya bhavyāya pāvanāya namō namaḥ || 14 ||

dhanurmaṇḍalasaṁsthāya dhanadāya dhanuṣmatē
tanuprakāśadēhāya tāmasāya namō namaḥ || 15 ||

aśēṣajanavandyāya viśēṣaphaladāyinē
vaśīkr̥tajanēśāya paśūnāmpatayē namaḥ || 16 ||

khēcarāya khagēśāya ghananīlāmbarāya ca
kāṭhinyamānasāyā:’ryagaṇastutyāya tē namaḥ || 17 ||

nīlacchatrāya nityāya nirguṇāya guṇātmanē
nirāmayāya nindyāya vandanīyāya tē namaḥ || 18 ||

dhīrāya divyadēhāya dīnārtiharaṇāya ca
dainyanāśakarāyā:’ryajanagaṇyāya tē namaḥ || 19 ||

krūrāya krūracēṣṭāya kāmakrōdhakarāya ca
kalatraputraśatrutvakāraṇāya namō namaḥ || 20 ||

paripōṣitabhaktāya parabhītiharāya ca
bhaktasaṅghamanō:’bhīṣṭaphaladāya namō namaḥ || 21 ||

Download PDF Here Sri Sani ashtottara satanama stotram

More Shani Graha Posts

Hymns & Stotras

శ్రీ శని అష్టోత్తరశతనామ స్తోత్రం – Sri Sani ashtottara satanama stotram

శ్రీ శని కవచం – Sri Sani Kavacham

Sri Sani Kavacham

Shani Jayanti

శ్లోకాలతో శనిదోష నివారణ చేసే ఉపాయం – Remedies for Shani Dosha

Sri Shani Ashtottara Satanamavali

Sri Shani Stotram (Dasaratha Kritam)

శ్రీ శని స్తోత్రం – Sri Shani Stotram (Dasaratha Kritam)

Shani trayodashi! What is the importance of Shani trayodashi ?

శని దోషం మిమ్మల్ని బాధించకుండా ఉండాలంటే ఏమి చేయాలి..? | How to Prevent Shani Dosa Telugu?

శని వజ్రపంజర కవచం | Shani Vajrapanjara kavacham

శని గ్రహ దోష నివారణకు మార్గం | Shani Graha Dosha Nivarana in Telugu

ఏలినాటి శని గ్రహ దోష శాంతి కి నివారణ ఎలా ? | Elinati Shani Dosha Remedy Telugu

ఏలినాటి శనిగ్రహ ప్రభావం తొలగిపోయి, సుఖసంతోషాలను పొందే మార్గం కోసం | Elinati Shani Remedies in Telugu

శని దోష నివారణకు మార్గం | shani-dosha-nivarana

శని షోడశ నామాలు | Shani Shodasa Namalu | Elinati Shani Stotram

LEAVE A REPLY

Please enter your comment!
Please enter your name here