
Sri Saraswathi Dvadasanama Stotram / Sri Saraswathi Stotram
sarasvatī tvayaṁ dr̥ṣṭyā vīṇāpustakadhāriṇī |
haṁsavāha samāyuktā vidyādānakarī mama || 1 ||
prathamaṁ bhāratī nāmā dvitīyaṁ ca sarasvatī |
tr̥tīyaṁ śāradādēvī caturthaṁ haṁsavāhanā || 2 ||
pañcamaṁ jagatīkhyātaṁ ṣaṣṭhaṁ vāgīśvarī tathā |
kaumārī saptamaṁ prōktamaṣṭamaṁ brahmacāriṇī || 3 ||
navamaṁ buddhidhātrī ca daśamaṁ varadāyinī |
ēkādaśaṁ kṣudraghaṇṭā dvādaśaṁ bhuvanēśvarī || 4 ||
brāhmī dvādaśa nāmāni trisandhyaṁ yaḥ paṭhēnnaraḥ |
sarvasiddhikarī tasya prasannā paramēśvarī |
sā mē vasatu jihvāgrē brahmarūpā sarasvatī || 5 ||
Download PDF here Sri Saraswathi Dvadasanama Stotram
Goddess Saraswati Related Posts:
శ్రీ నీలసరస్వతీస్తోత్రం – Sri Neela Saraswati stotram in Telugu
శ్రీ సరస్వతీ అష్టోత్తరశతనామావళిః – Sri Saraswathi Ashtottara Satanamavali in Telugu
శ్రీ సరస్వతి అష్టోత్తర శతనామ స్తోత్రం – Sri Saraswati ashtottara satanama stotram
శ్రీ సరస్వతీ ద్వాదశనామ స్తోత్రం – Sri Saraswathi Dvadasanama Stotram
లక్ష్మీ సరస్వతుల కటాక్షం కోసం | lakshmi saraswathi kataksham In Telugu
సరస్వతి దేవి ని ఎవరు పూజించాలి? | Who Worship Saraswathi Devi in Telugu
వేద విద్యల నిలయం…వర్గల్ విద్యాసరస్వతీ ఆలయం..! | History of vargal vidya saraswathi temple in Telugu