
Sri Shani Stotram – Dasaratha Kritam Lyrics
namaḥ kr̥ṣṇāya nīlāya śikhikhaṇḍanibhāya ca |
namō nīlamadhūkāya nīlōtpalanibhāya ca || 1 ||
namō nirmāṁsadēhāya dīrghaśrutijaṭāya ca |
namō viśālanētrāya śuṣkōdara bhayānaka || 2 ||
namaḥ pauruṣagātrāya sthūlarōmāya tē namaḥ |
namō nityaṁ kṣudhārtāya nityatr̥ptāya tē namaḥ || 3 ||
namō ghōrāya raudrāya bhīṣaṇāya karālinē |
namō dīrghāẏa śuṣkāya kāladamṣṭra namō:’stu tē || 4 ||
namastē ghōrarūpāya durnirīkṣyāya tē namaḥ |
namastē sarvabhakṣāya valīmukha namō:’stu tē || 5 ||
sūryaputtra namastē:’stu bhāsvarōbhayadāyinē |
adhōdr̥ṣṭē namastē:’stu saṁvartaka namō:’stu tē || 6 ||
namō mandagatē tubhyaṁ niṣprabhāya namōnamaḥ |
tapasā jñānadēhāya nityayōgaratāya ca || 7 ||
jñāna cakṣurnamastē:’stu kāśyapātmajasūnavē |
tuṣṭō dadāsi rājyaṁ tvaṁ kruddhō harasi tat- kṣaṇāt || 8 ||
dēvāsuramanuṣyāśca siddha vidyādharōragāḥ |
tvayāvalōkitāssaurē dainyamāśuvrajantitē || 9 ||
brahmā śakrōyamaścaiva munayaḥ saptatārakāḥ |
rājyabhraṣṭāḥ patantīha tava dr̥ṣṭyā:’valōkitaḥ || 10 ||
tvayā:’valōkitāstē:’pi nāśaṁ yānti samūlataḥ |
prasādaṁ kuru mē saurē praṇatvāhitvamarthitaḥ || 11 ||
Nava Graha Posts
Download PDF here Sri Shani Stotram (Dasaratha Kritam)
Shani Graha Stotras & Hymns
శ్లోకాలతో శనిదోష నివారణ చేసే ఉపాయం – Remedies for Shani Dosha
Shani trayodashi! What is the importance of Shani trayodashi ?
శని దోషం మిమ్మల్ని బాధించకుండా ఉండాలంటే ఏమి చేయాలి..? | How to Prevent Shani Dosa Telugu?
శని గ్రహం కారణంగా ఆరోగ్య సమస్యలు ఉన్నప్పుడు ..? | Shani graha Health Remedies in telugu
శని దోషం నివారణకు శాంతులు | Shani Dosha Nivarana Santhi Pooja in Telugu
ఏలినాటి శని గ్రహ దోష శాంతి కి నివారణ ఎలా ? | Elinati Shani Dosha Remedy Telugu
ఏలినాటి శనిగ్రహ ప్రభావం తొలగిపోయి, సుఖసంతోషాలను పొందే మార్గం కోసం | Elinati Shani Remedies in Telugu
శని గ్రహం కారణంగా ఆరోగ్య సమస్యలు ఉన్నప్పుడు ..? | Shani graha Health Remedies in telugu