
Sri Shashti Devi Stotram Lyrics
dhyānam |
śrīmanmātaramambikāṁ vidhimanōjātāṁ sadābhīṣṭadāṁ
skandēṣṭāṁ ca jagatprasūṁ vijayadāṁ satputra saubhāgyadāṁ |
sadratnābharaṇānvitāṁ sakaruṇāṁ śubhrāṁ śubhāṁ suprabhāṁ
ṣaṣṭāmśāṁ prakr̥tēḥ paraṁ bhagavatīṁ śrī dēvasēnāṁ bhajē ||
ṣaṣṭāmśāṁ prakr̥tēḥ śuddhāṁ supratiṣṭāṁ ca suvratāṁ
suputradāṁ ca śubhadāṁ dayārūpāṁ jagatprasūṁ |
śvētacampakavarṇābhāṁ raktabhūṣaṇabhūṣitāṁ
pavitrarūpāṁ paramaṁ dēvasēnā parāṁ bhajē ||
stōtraṁ |
namō dēvyai mahādēvyai siddhyai śāntyai namō namaḥ |
śubhāyai dēvasēnāyai ṣaṣṭī dēvyai namō namaḥ || 1 ||
varadāyai putradāyai dhanadāyai namō namaḥ |
sukhadāyai mōkṣadāyai ṣaṣṭī dēvyai namō namaḥ || 2 ||
sr̥ṣṭyai ṣaṣṭāmśarūpāyai siddhāyai ca namō namaḥ |
māyāyai siddhayōginyai ṣaṣṭī dēvyai namō namaḥ || 3 ||
sārāyai śāradāyai ca parādēvyai namō namaḥ |
bālādiṣṭātr̥ dēvyai ca ṣaṣṭī dēvyai namō namaḥ || 4 ||
kalyāṇadāyai kalyāṇyai phaladāyai ca karmaṇāṁ |
pratyakṣāẏai sarvabhaktānāṁ ṣaṣṭī dēvyai namō namaḥ || 5 ||
pūjyāyai skandakāntāyai sarvēṣāṁ sarvakarmasu |
dēvarakṣaṇakāriṇyai ṣaṣṭī dēvyai namō namaḥ || 6 ||
śuddhasattvasvarūpāyai vanditāyai nr̥ṇāṁ sadā |
hiṁsākrōdhavarjitāyai ṣaṣṭī dēvyai namō namaḥ || 7 ||
dhanaṁ dēhi priyāṁ dēhi putraṁ dēhi surēśvari |
mānaṁ dēhi jayaṁ dēhi dviṣō jahi mahēśvari || 8 ||
dharmaṁ dēhi yaśō dēhi ṣaṣṭī dēvī namō namaḥ |
dēhi bhūmiṁ prajāṁ dēhi vidyāṁ dēhi supūjitē |
kalyāṇaṁ ca jayaṁ dēhi ṣaṣṭī dēvyai namō namaḥ || 9 ||
phalaśr̥ti |
iti dēvīṁ ca saṁstutya labhētputraṁ priyavrataṁ |
yaśaśvinaṁ ca rājēndraṁ ṣaṣṭī dēvi prasādata ||
ṣaṣṭī stōtramidaṁ brahmān yaḥ śr̥ṇōti tu vatsaraṁ |
aputrō labhatē putraṁ varaṁ sucira jīvanam ||
varṣamēkaṁ ca yā bhaktyā saṁstutyēdaṁ śr̥ṇōti ca |
sarvapāpātvinirmuktā mahāvandhyā prasūyatē ||
vīraṁ putraṁ ca guṇinaṁ vidyāvantaṁ yaśasvinaṁ |
sucirāyuṣyavantaṁ ca sūtē dēvi prasādataḥ ||
kāka vandhyā ca yā nārī mr̥tapatyā ca yā bhavēt |
varṣaṁ śr̥tvā labhētputraṁ ṣaṣṭī dēvī prasādataḥ ||
rōga yuktē ca bālē ca pitāmātā śr̥ṇōti cēt |
māsēna mucyatē rōgān ṣaṣṭī dēvī prasādataḥ ||
jaya dēvi jaganmātaḥ jagadānandakāriṇi |
prasīda mama kalyāṇi namastē ṣaṣṭī dēvatē ||
śrī ṣaṣṭī dēvi stōtraṁ sampūrṇam ||
Download PDF here Sri Shashti Devi Stotram
Related Posts
శ్రీ షష్టీ దేవి స్తోత్రం – Sri Shashti Devi Stotram in Telugu
షష్టి దేవిని పూజించు విధానం | Worship of Shashti Devi In Telugu
గురుస్వరూపుడు సుబ్రహ్మణ్యుడు | Gurusvarupudu Subrahmanyudu in Telugu