ōṁ śivāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ śambhavē namaḥ |
ōṁ pinākinē namaḥ |
ōṁ śaśiśēkharāya namaḥ |
ōṁ vāmadēvāya namaḥ |
ōṁ virūpākṣāya namaḥ |
ōṁ kapardinē namaḥ |
ōṁ nīlalōhitāya namaḥ |
ōṁ śaṅkarāya namaḥ | 10 ||
ōṁ śūlapāṇinē namaḥ |
ōṁ khaṭvāṅginē namaḥ |
ōṁ viṣṇuvallabhāya namaḥ |
ōṁ śipiviṣṭāya namaḥ |
ōṁ ambikānāthāya namaḥ |
ōṁ śrīkaṇṭhāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ bhavāya namaḥ |
ōṁ śarvāya namaḥ |
ōṁ trilōkēśāya namaḥ | 20 ||
ōṁ śitikaṇṭhāya namaḥ |
ōṁ śivāpriyāya namaḥ |
ōṁ ugrāya namaḥ |
ōṁ kapālinē namaḥ |
ōṁ kāmārayē namaḥ |
ōṁ andhakāsurasūdanāya namaḥ |
ōṁ gaṅgādharāya namaḥ |
ōṁ lalāṭākṣāya namaḥ |
ōṁ kālakālāya namaḥ |
ōṁ kr̥pānidhayē namaḥ | 30 ||
ōṁ bhīmāya namaḥ |
ōṁ paraśuhastāya namaḥ |
ōṁ mr̥gapāṇayē namaḥ |
ōṁ jaṭādharāya namaḥ |
ōṁ kailāsavāsinē namaḥ |
ōṁ kavacinē namaḥ |
ōṁ kaṭhōrāya namaḥ |
ōṁ tripurāntakāya namaḥ |
ōṁ vr̥ṣāṅkāya namaḥ |
ōṁ vr̥ṣabhārūḍhāya namaḥ | 40 ||
ōṁ bhasmōddhūlitavigrahāya namaḥ |
ōṁ sāmapriyāya namaḥ |
ōṁ svaramayāya namaḥ |
ōṁ trayīmūrtayē namaḥ |
ōṁ anīśvarāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ sōmasūryāgnilōcanāya namaḥ |
ōṁ haviṣē namaḥ |
ōṁ yajñamayāya namaḥ | 50 ||
ōṁ sōmāya namaḥ |
ōṁ pañcavaktrāya namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ viśvēśvarāya namaḥ |
ōṁ vīrabhadrāya namaḥ |
ōṁ gaṇanāthāya namaḥ |
ōṁ prajāpatayē namaḥ |
ōṁ hiraṇyarētasē namaḥ |
ōṁ durdharṣāya namaḥ |
ōṁ girīśāya namaḥ | 60 ||
ōṁ giriśāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ bhujaṅgabhūṣaṇāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ giridhanvanē namaḥ |
ōṁ giripriyāya namaḥ |
ōṁ kr̥ttivāsasē namaḥ |
ōṁ purārātayē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ pramathādhipāya namaḥ | 70 ||
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ sūkṣmatanavē namaḥ |
ōṁ jagadvyāpinē namaḥ |
ōṁ jagadguruvē namaḥ |
ōṁ vyōmakēśāya namaḥ |
ōṁ mahāsēnajanakāya namaḥ |
ōṁ cāruvikramāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ bhūtapatayē namaḥ |
ōṁ sthāṇavē namaḥ | 80 ||
ōṁ ahirbudhnyāya namaḥ |
ōṁ digambarāya namaḥ |
ōṁ aṣṭamūrtayē namaḥ |
ōṁ anēkātmanē namaḥ |
ōṁ sātvikāya namaḥ |
ōṁ śuddhavigrahāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ khaṇḍaparaśavē namaḥ |
ōṁ ajāya namaḥ |
ōṁ pāśavimōcakāya namaḥ | 90 ||
ōṁ mr̥ḍāya namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ dēvāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ harayē namaḥ |
ōṁ pūṣadantabhidē namaḥ |
ōṁ avyagrāya namaḥ |
ōṁ dakṣādhvaraharāya namaḥ |
ōṁ harāya namaḥ | 100 ||
ōṁ bhaganētrabhidē namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ apavargapradāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ paramēśvarāya namaḥ | 108 ||
ēvaṁ śrī śambhudēvasya nāmnāṁ aṣṭōttaraṁ śatam ||