Sri Shiva Sahasranama Stotram (Uttara Peetika)

0
505

Sri Shiva Sahasranama Stotram (Uttara Peetika)Sri Shiva Sahasranama Stotram (Uttara Peetika)

Sri Shiva Sahasranama Stotram – Uttara Peetika (Lord Siva Stotras)

yathā pradhānaṁ bhagavān iti bhaktyā stutō mayā |
yaṁ na brahmādayō dēvā vidustattvēna narṣayaḥ || 1 ||

stōtavyamarcyaṁ vandyaṁ ca kaḥ stōṣyati jagatpatiṁ |
bhaktyātvēvaṁ puraskr̥tya mayā yajñapatirvibhuḥ || 2 ||

tatō:’bhyanujñāṁ samprāpya stutō matimatāṁ varaḥ |
śivamēbhiḥ stuvan dēvaṁ nāmabhiḥ puṣṭivardhanaiḥ || 3 ||

nityayuktaḥ śucirbhaktaḥ prāpnōtyātmānamātmanā |
ētaddhi paramaṁ brahma paraṁ brahmādhigacchati || 4 ||

r̥̄ṣayaścaiva dēvāśca stuvantyētēna tatparaṁ |
stūyamānō mahādēvastuṣyatē niyamātmabhiḥ || 5 ||

bhaktānukampī bhagavān ātmasaṁsthākarō vibhuḥ |
tathaiva ca manuṣyēṣu yē manuṣyāḥ pradhānataḥ || 6 ||

āstikāḥ śraddadhānāśca bahubhirjanmabhiḥ stavaiḥ |
bhaktyā hyananyamīśānaṁ paraṁ dēvaṁ sanātanam || 7 ||

karmaṇā manasā vācā bhāvēnāmitatējasaḥ |
śayānā jāgramāṇāśca vrajannupaviśaṁstathā || 8 ||

unmiṣannimiṣañcaiva cintayantaḥ punaḥ punaḥ |
śr̥ṇvantaḥ śrāvayantaśca kathayantaśca tē bhavam || 9 ||

stuvantaḥ stūyamānāśca tuṣyanti ca ramanti ca |
janmakōṭisahasrēṣu nānāsaṁsārayōniṣu || 10 ||

jantōrvigatapāpasya bhavē bhaktiḥ prajāyatē |
utpannā ca bhavē bhaktirananyā sarvabhāvataḥ || 11 ||

bhāvinaḥ kāraṇē cāsya sarvayuktasya sarvathā |
ētaddēvēṣu duṣprāpaṁ manuṣyēṣu na labhyatē || 12 ||

nirvighnā niścalā rudrē bhaktiravyabhicāriṇī |
tasyaiva ca prasādēna bhaktirutpadyatē nr̥ṇām || 13 ||

yēna yānti parāṁ siddhiṁ tadbhāvagatacētasaḥ |
yē sarvabhāvānugatāḥ prapadyantē mahēśvaram || 14 ||

prapannavatsalō dēvaḥ saṁsārāt tān samuddharēt |
ēvaṁ anyē vikurvanti dēvāḥ saṁsāramōcanam || 15 ||

manuṣyāṇāmr̥tē dēvaṁ nānyā śaktistapōbalaṁ |
iti tēnēndrakalpēna bhagavān sadasatpatiḥ || 16 ||

kr̥ttivāsāḥ stutaḥ kr̥ṣṇā taṇḍinā śubhabuddhinā |
stavamētaṁ bhagavatō brahmā svayamadhārayat || 17 ||

gīyatē ca sa buddhyēta brahmā śaṅkarasannidhau |
idaṁ puṇyaṁ pavitraṁ ca sarvadā pāpanāśanam || 18 ||

yōgadaṁ mōkṣadaṁ caiva svargadaṁ tōṣadaṁ tathā |
ēvamētat paṭhantē ya ēkabhaktyā tu śaṅkaram || 19 ||

yā gatiḥ sāṅkhyayōgānāṁ vrajantyētāṁ gatiṁ tadā |
stavamētaṁ prayatnēna sadā rudrasya sannidhau || 20 ||

abdamēkaṁ carēdbhaktaḥ prāpnuyādīpsitaṁ phalaṁ |
ētadrahasyaṁ paramaṁ brahmaṇō hr̥di saṁsthitam || 21 ||

brahmā prōvāca śakrāya śakraḥ prōvāca mr̥tyavē |
mr̥tyuḥ prōvāca rudrēbhyō rudrēbhyastaṇḍimāgamat || 22 ||

mahatā tapasā prāptastaṇḍinā brahmasadmani |
taṇḍiḥ prōvāca śukrāya gautamāya ca bhārgavaḥ || 23 ||

vaivasvatāya manavē gautamaḥ prāha mādhava |
nārāyaṇāya sādhyāya samādhiṣṭhāya dhīmatē || 24 ||

yamāya prāha bhagavān sādhyō nārāyaṇō:’cyutaḥ |
nācikētāya bhagavān āha vaivasvatō yamaḥ || 25 ||

mārkaṇḍēyāya vārṣṇēya nācikētō:’bhyabhāṣata |
mārkaṇḍēyānmayā prāptaṁ niyamēna janārdana || 26 ||

tavāpyahaṁ amitraghna stavaṁ dadyāṁ hyaviśrutaṁ |
svargyamārōgyamāyuṣyaṁ dhanyaṁ vēdēna sammitam || 27 ||

nāsya vighnaṁ vikurvanti dānavā yakṣarākṣasāḥ |
piśācā yātudhānāśca guhyakā bhujagā api || 28 ||

yaḥ paṭhēta śucirbhūtvā brahmacārī jitēndriyaḥ |
abhagnayōgō varṣaṁ tu sō:’śvamēdhaphalaṁ labhēt || 29 ||

iti śrīmanmahābhāratē ānuśāsanikaparvaṇi śrī śivasahasranāmastōtra ratna kathanaṁ nāma saptadaśō:’dhyāyaḥ samāptaḥ ||

Download PDF here Sri Shiva Sahasranama stotram (Uttara Peetika)

Lord Shiva Related Posts:

Vedasara Siva Stotram

Sivanandalahari

Daridrya Dahana Siva stotram

Sivashtakam

Sri Siva Kavacham

శ్రీ శివ అష్టోత్తరశతనామావళిః – Sri siva Ashtottara Satanamavali

శ్రీ శివ సహస్రనామ స్తోత్రం – ఉత్తరపీఠిక – Sri Siva Sahasranama stotram – Uttara Peetika

శ్రీ శివ సహస్రనామ స్తోత్రం – పూర్వపీఠిక – Sri Siva Sahasranama stotram – Poorva Peetika

శివానందలహరీ – Sivanandalahari

శివాష్టకం – Sivashtakam

శ్రీ శివ కవచం – Sri Siva Kavacham

దారిద్ర్యదహన శివస్తోత్రం – Daridrya Dahana Siva stotram

శివునికి రుద్రాభిషేకం ఎందుకు చేస్తారు ? | Siva Rudrabhishekam In Telugu

Sri Shiva Dvadashanama Stotram

Shiva Panchakshara Stotram

LEAVE A REPLY

Please enter your comment!
Please enter your name here