Sri Sita Ashtottara Shatanamavali

0
926

  • ōṁ sītāyai namaḥ |
  • ōṁ jānakyai namaḥ |
  • ōṁ dēvyai namaḥ |
  • ōṁ vaidēhyai namaḥ |
  • ōṁ rāghavapriyāyai namaḥ |
  • ōṁ ramāyai namaḥ |
  • ōṁ avanisutāyai namaḥ |
  • ōṁ rāmāyai namaḥ |
  • ōṁ rākṣasāntaprakāriṇyai namaḥ |
  • ōṁ ratnaguptāyai namaḥ | 10
  • ōṁ mātuliṅgyai namaḥ |
  • ōṁ maithilyai namaḥ |
  • ōṁ bhaktatōṣadāyai namaḥ |
  • ōṁ padmākṣajāyai namaḥ |
  • ōṁ kañjanētrāyai namaḥ |
  • ōṁ smitāsyāyai namaḥ |
  • ōṁ nūpurasvanāyai namaḥ |
  • ōṁ vaikuṇṭhanilayāyai namaḥ |
  • ōṁ māyai namaḥ |
  • ōṁ śriyai namaḥ | 20
  • ōṁ muktidāyai namaḥ |
  • ōṁ kāmapūraṇyai namaḥ |
  • ōṁ nr̥pātmajāyai namaḥ |
  • ōṁ hēmavarṇāyai namaḥ |
  • ōṁ mr̥dulāṅgyai namaḥ |
  • ōṁ subhāṣiṇyai namaḥ |
  • ōṁ kuśāmbikāyai namaḥ |
  • ōṁ divyadāyai namaḥ |
  • ōṁ lavamātrē namaḥ |
  • ōṁ manōharāyai namaḥ | 30
  • ōṁ hanumadvanditapadāyai namaḥ |
  • ōṁ muktāyai namaḥ |
  • ōṁ kēyūradhāriṇyai namaḥ |
  • ōṁ aśōkavanamadhyasthāyai namaḥ |
  • ōṁ rāvaṇādikamōhinyai namaḥ |
  • ōṁ vimānasaṁsthitāyai namaḥ |
  • ōṁ subhr̥vē namaḥ |
  • ōṁ sukēśyai namaḥ |
  • ōṁ raśanānvitāyai namaḥ |
  • ōṁ rajōrūpāyai namaḥ | 40
  • ōṁ sattvarūpāyai namaḥ |
  • ōṁ tāmasyai namaḥ |
  • ōṁ vahnivāsinyai namaḥ |
  • ōṁ hēmamr̥gāsaktacittayai namaḥ |
  • ōṁ vālmīkāśramavāsinyai namaḥ |
  • ōṁ pativratāyai namaḥ |
  • ōṁ mahāmāyāyai namaḥ |
  • ōṁ pītakauśēyavāsinyai namaḥ |
  • ōṁ mr̥ganētrāyai namaḥ |
  • ōṁ bimbōṣṭhyai namaḥ | 50
  • ōṁ dhanurvidyāviśāradāyai namaḥ |
  • ōṁ saumyarūpāyai namaḥ
  • ōṁ daśarathastanuṣāya namaḥ |
  • ōṁ cāmaravījitāyai namaḥ |
  • ōṁ sumēdhāduhitrē namaḥ |
  • ōṁ divyarūpāyai namaḥ |
  • ōṁ trailōkyapālinyai namaḥ |
  • ōṁ annapūrṇāyai namaḥ |
  • ōṁ mahālakṣmyai namaḥ |
  • ōṁ dhiyē namaḥ | 60
  • ōṁ lajjāyai namaḥ |
  • ōṁ sarasvatyai namaḥ |
  • ōṁ śāntyai namaḥ |
  • ōṁ puṣṭyai namaḥ |
  • ōṁ śamāyai namaḥ |
  • ōṁ gauryai namaḥ |
  • ōṁ prabhāyai namaḥ |
  • ōṁ ayōdhyānivāsinyai namaḥ |
  • ōṁ vasantaśītalāyai namaḥ |
  • ōṁ gauryai namaḥ | 70
  • ōṁ snānasantuṣṭamānasāyai namaḥ |
  • ōṁ ramānāmabhadrasaṁsthāyai namaḥ |
  • ōṁ hēmakumbhapayōdharāyai namaḥ |
  • ōṁ surārcitāyai namaḥ |
  • ōṁ dhr̥tyai namaḥ |
  • ōṁ kāntyai namaḥ |
  • ōṁ smr̥tyai namaḥ |
  • ōṁ mēdhāyai namaḥ |
  • ōṁ vibhāvaryai namaḥ |
  • ōṁ laghūdarāyai namaḥ | 80
  • ōṁ varārōhāyai namaḥ |
  • ōṁ hēmakaṅkaṇamaṇḍitāyai namaḥ |
  • ōṁ dvijapatnyarpitanijabhūṣāyai namaḥ |
  • ōṁ rāghavatōṣiṇyai namaḥ |
  • ōṁ śrīrāmasēvanaratāyai namaḥ |
  • ōṁ ratnatāṭaṅkadhāriṇyai namaḥ |
  • ōṁ rāmavāmāṅkasaṁsthāyai namaḥ |
  • ōṁ rāmacandraikarañjinyai namaḥ |
  • ōṁ sarayūjalasaṅkrīḍākāriṇyai namaḥ |
  • ōṁ rāmamōhinyai namaḥ | 90
  • ōṁ suvarṇatulitāyai namaḥ |
  • ōṁ puṇyāyai namaḥ |
  • ōṁ puṇyakīrtayē namaḥ |
  • ōṁ kalāvatyai namaḥ |
  • ōṁ kalakaṇṭhāyai namaḥ |
  • ōṁ kambukaṇṭhāyai namaḥ |
  • ōṁ rambhōravē namaḥ |
  • ōṁ gajagāminyai namaḥ |
  • ōṁ rāmārpitamanasē namaḥ |
  • ōṁ rāmavanditāyai namaḥ | 100
  • ōṁ rāmavallabhāyai namaḥ |
  • ōṁ śrīrāmapadacihnāṅgāyai namaḥ |
  • ōṁ rāmarāmētibhāṣiṇyai namaḥ |
  • ōṁ rāmaparyaṅkaśayanāyai namaḥ |
  • ōṁ rāmāṅghrikṣāliṇyai namaḥ |
  • ōṁ varāyai namaḥ |
  • ōṁ kāmadhēnvannasantuṣṭāyai namaḥ |
  • ōṁ mātuliṅgakarādhr̥tāyai namaḥ |
  • ōṁ divyacandanasaṁsthāyai namaḥ |
  • ōṁ mūlakāsuramardinyai namaḥ | 110 ||

శ్రీ సీతా అష్టోత్తరశతనామావళీ