Sri Sita Rama Kalyana Sarga (Balakandam) in English | śrī sītārāma kalyāṇa sargaḥ (bālakāṇḍam)

0
13
Sri Sita Rama Kalyana Sarga (Balakandam) in English
Sri Sita Rama Kalyana Sarga (Balakandam) in English PDF Download

Sri Sita Rama Kalyana Sarga (Balakandam)

yasmiṁstu divasē rājā cakrē gōdānamuttamam |
tasmiṁstu divasē vīrō yudhājitsamupēyivān || 1

putraḥ kēkayarājasya sākṣādbharatamātulaḥ |
dr̥ṣṭvā pr̥ṣṭvā ca kuśalaṁ rājānamidamabravīt || 2

kēkayādhipatī rājā snēhāt kuśalamabravīt |
yēṣāṁ kuśalakāmō:’si tēṣāṁ sampratyanāmayam || 3

svasrīyaṁ mama rājēndra draṣṭukāmō mahīpatiḥ |
tadarthamupayātō:’hamayōdhyāṁ raghunandana || 4

śrutvā tvahamayōdhyāyāṁ vivāhārthaṁ tavātmajān |
mithilāmupayātāṁstu tvayā saha mahīpatē || 5

tvarayā:’bhyupayātō:’haṁ draṣṭukāmaḥ svasuḥ sutam |
atha rājā daśarathaḥ priyātithimupasthitam |
dr̥ṣṭvā paramasatkāraiḥ pūjanārhamapūjayat || 6

tatastāmuṣitō rātriṁ saha putrairmahātmabhiḥ |
prabhātē punarutthāya kr̥tvā karmāṇi karmavit |
r̥ṣīṁstadā puraskr̥tya yajñavāṭamupāgamat || 7

yuktē muhūrtē vijayē sarvābharaṇabhūṣitaiḥ |
bhrātr̥bhiḥ sahitō rāmaḥ kr̥takautukamaṅgalaḥ || 8

vasiṣṭhaṁ purataḥ kr̥tvā maharṣīnaparānapi |
pituḥ samīpamāśritya tasthau bhrātr̥bhirāvr̥taḥ |
vasiṣṭhō bhagavānētya vaidēhamidamabravīt || 9

rājā daśarathō rājan kr̥takautukamaṅgalaiḥ |
putrairnaravara śrēṣṭha dātāramabhikāṅkṣatē || 10

dātr̥pratigrahītr̥bhyāṁ sarvārthāḥ prabhavanti hi |
svadharmaṁ pratipadyasva kr̥tvā vaivāhyamuttamam || 11

ityuktaḥ paramōdārō vasiṣṭhēna mahātmanā |
pratyuvāca mahātējā vākyaṁ paramadharmavit || 12

kaḥ sthitaḥ pratihārō mē kasyājñā sampratīkṣyatē |
svagr̥hē kō vicārō:’sti yathā rājyamidaṁ tava || 13

kr̥takautukasarvasvā vēdimūlamupāgatāḥ |
mama kanyā muniśrēṣṭha dīptā vahnērivārciṣaḥ || 14

sajjō:’haṁ tvatpratīkṣō:’smi vēdyāmasyāṁ pratiṣṭhitaḥ |
avighnaṁ kurutāṁ rājā kimarthamavalambatē || 15

tadvākyaṁ janakēnōktaṁ śrutvā daśarathastadā |
pravēśayāmāsa sutān sarvānr̥ṣigaṇānapi || 16

tatō rājā vidēhānāṁ vasiṣṭhamidamabravīt |
kārayasva r̥ṣē sarvāmr̥ṣibhiḥ saha dhārmika |
rāmasya lōkarāmasya kriyāṁ vaivāhikīṁ prabhō || 17

tathētyuktvā tu janakaṁ vasiṣṭhō bhagavānr̥ṣiḥ |
viśvāmitraṁ puraskr̥tya śatānandaṁ ca dhārmikam || 18

prapāmadhyē tu vidhivadvēdiṁ kr̥tvā mahātapāḥ |
alañcakāra tāṁ vēdiṁ gandhapuṣpaiḥ samantataḥ || 19

suvarṇapālikābhiśca chidrakumbhaiśca sāṅkuraiḥ |
aṅkurāḍhyaiḥ śarāvaiśca dhūpapātraiḥ sadhūpakaiḥ || 20

śaṅkhapātraiḥ sruvaiḥ srugbhiḥ pātrairarghyābhipūritaiḥ |
lājapūrṇaiśca pātrībhirakṣatairabhisaṁskr̥taiḥ || 21

darbhaiḥ samaiḥ samāstīrya vidhivanmantrapūrvakam |
agnimādhāya vēdyāṁ tu vidhimantrapuraskr̥tam || 22
juhāvāgnau mahātējā vasiṣṭhō bhagavānr̥ṣiḥ |

tataḥ sītāṁ samānīya sarvābharaṇabhūṣitām |
samakṣamagnēḥ saṁsthāpya rāghavābhimukhē tadā |
abravījjanakō rājā kausalyānandavardhanam || 23

iyaṁ sītā mama sutā sahadharmacarī tava |
pratīccha caināṁ bhadraṁ tē pāṇiṁ gr̥hṇīṣva pāṇinā || 24

pativratā mahābhāgā chāyēvānugatā sadā |
ityuktvā prākṣipadrājā mantrapūtaṁ jalaṁ tadā || 25

sādhusādhviti dēvānāmr̥ṣīṇāṁ vadatāṁ tadā |
dēvadundubhinirghōṣaḥ puṣpavarṣō mahānabhūt || 26

ēvaṁ datvā tadā sītāṁ mantrōdakapuraskr̥tām |
abravījjanakō rājā harṣēṇābhipariplutaḥ || 27

lakṣmaṇāgaccha bhadraṁ tē ūrmilāmudyatāṁ mayā |
pratīccha pāṇiṁ gr̥hṇīṣva mā bhūtkālasya paryayaḥ || 28

tamēvamuktvā janakō bharataṁ cābhyabhāṣata |
gr̥hāṇa pāṇiṁ māṇḍavyāḥ pāṇinā raghunandana || 29

śatrughnaṁ cāpi dharmātmā abravījjanakēśvaraḥ |
śrutakīrtyā mahābāhō pāṇiṁ gr̥hṇīṣva pāṇinā || 30

sarvē bhavantaḥ saumyāśca sarvē sucaritavratāḥ |
patnībhiḥ santu kākutsthā mā bhūtkālasya paryayaḥ || 31

janakasya vacaḥ śrutvā pāṇīnpāṇibhiraspr̥śan |
catvārastē catasr̥ṇāṁ vasiṣṭhasya matē sthitāḥ || 32

agniṁ pradakṣiṇīkr̥tya vēdiṁ rājānamēva ca |
r̥ṣīṁścaiva mahātmānaḥ sabhāryā raghusattamāḥ |
yathōktēna tathā cakrurvivāhaṁ vidhipūrvakam || 33

[kākutsthaiśca gr̥hītēṣu lalitēṣu ca pāṇiṣu|]
puṣpavr̥ṣṭirmahatyāsīdantarikṣātsubhāsvarā |
divyadundubhinirghōṣairgītavāditraniḥsvanaiḥ || 34

nanr̥tuścāpsarassaṅghā gandharvāśca jaguḥ kalam |
vivāhē raghumukhyānāṁ tadadbhutamadr̥śyata || 35

īdr̥śē vartamānē tu tūryōdghuṣṭanināditē |
triragniṁ tē parikramya ūhurbhāryā mahaujasaḥ || 36

athōpakāryāṁ jagmustē sabhāryā raghunandanāḥ |
rājā:’pyanuyayau paśyansarṣisaṅghaḥ sabāndhavaḥ || 37

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē trisaptatitamaḥ sargaḥ |

 

 

Related Sri Rama Stotras 

Sri Raama Dwadasa Nama Stotram in English – śrī rāma dvādaśanāma stōtram

Sri Rama Chandra Stuti in English | śrī rāmacandra stutiḥ

Sri Rama Karnamrutham in English | śrī rāma karṇāmr̥tam

Bhadragiri Pati Sri Rama Stuti Lyrics in English | bhadragiripati śrī rāmacaṁdra saṁstutiḥ

Sri Rama Sahasranama Stotram | śrīrāghavaṁ daśarathātmajamapramēyaṁ

Sankshepa Ramayana

Eka sloki ramayana

https:/www.hariome.com/sri-sita-ashtottara-shatanamavali-in-english/