Sri Skanda Lahari 1 | Sri Subramanya Trishathi

0
767

Sri Skanda Lahari

Sri Skanda Lahari in English

śriyai bhūyāḥ śrīmaccharavaṇabhavastvaṁ śivasutaḥ
priyaprāptyai bhūyāḥ pratanagajavaktrasya sahaja |
tvayi prēmōdrēkāt prakaṭavacasā stōtumanasā
mayārabdhaṁ stōtuṁ tadidamanumanyasva bhagavan || 1 ||

nirābādhaṁ rājaccharaduditarākāhimakara
prarūḍhajyōtsnābhasitavadanaṣaṭkastriṇayanaḥ |
puraḥ prādurbhūya sphuratu karuṇāpūrṇahr̥dayaḥ
karōtu svāsthyaṁ kamaladalabindūpamahr̥di || 2 ||

na lōkē:’nyaṁ dēvaṁ natajanakr̥tapratyayavidhiṁ
vilōkē bhītānāṁ nikhilabhayabhītaikaśaraṇam |
kalau kālē:’pyantarharasi timiraṁ bhāskara iva
pralubdhānāṁ bhōgēṣvapi nikhilabhōgānvitarasi || 3 ||

śiva svāmin dēva śritakaluṣaniśśēṣaṇagurō
bhavadhvāntadhvaṁsē mihiraśatakōṭipratibhaṭa |
śivaprāptyai samyakphalitasadupāyaprakaṭana
dhruvaṁ tatkāruṇẏē kalirapi kr̥tī bhūtavibhavaḥ || 4 ||

aśaktānāṁ karmasvapi nikhilaniśśrēyasakr̥tau
paśutvagrastānāṁ patirasi vipāśatvakalanē |
praśastānāṁ bhūmnāṁ nidhirasi nirōddhā nijaśucā-
maśaktānāṁ kartā jagati dhr̥taśaktiḥ kila bhavān || 5 ||

viṣārtānāṁ hartā viṣayiviṣayāṇāṁ ghaṭayitā
tr̥ṣārtānāṁ kālē paramamr̥tavarṣī ghana iva |
mr̥ṣājñānārtānāṁ nikhilavicikitsāpariharō
viṣagrastānāṁ tvaṁ sakalabhayahartā vilasasi || 6 ||

rasādhikyaṁ bhaktēradhikamadhikaṁ vardhaya vibhō
prasīda tvaṁ bhūyaḥ prakaṭaya cidānandalaharīm |
asārē saṁsārē sadasati naliptaṁ mama manaḥ
kusīdaṁ bhūyānmē kuśalavati niśśrēyasapathi || 7 ||

mahāmōhāraṇyē vicarati manastanniyamaya-
nnahantāṁ niśśēṣīkuru karuṇayā tvaṁ snapaya mām |
mahīyō māhātmyaṁ tava manasamārgē sphuratu mē
mahastsōmākārē tvayi matijuṣi syātkvanu tamaḥ || 8 ||

valakṣābhaṁ snigdhaṁ vadanakamalēbhyaḥ prasr̥maraṁ
milatkāruṇyārdraṁ mr̥ditabhuvanārtismitamidam |
pulindāpatyasya prakaṭapulakōdrēkajanakaṁ
daladdhainyaṁ bhēdaṁ haratu satataṁ naḥ suragurōḥ || 9 ||

atītō brahmādīn kr̥timukhakr̥taḥ kāraṇapatīn
kṣitistōyaṁ vahniḥ marudasi viyattattvamakhilam |
patiḥ kr̥tyānāṁ tvaṁ pariṇatacidātmēkṣaṇavatāṁ
dhr̥tistvaṁ vyāptassan diśasi nijasāyujyapadavīm || 10 ||

sadātmā tvaccittaḥ tvadanubhavabuddhismr̥tipathaḥ
tvadālōkassarvaṁ jagadidamaśēṣaṁ sthiracaram |
sadā yōgī sākṣādbhajati tava sārūpyamamalaṁ
tvadāyattānāṁ kiṁ na hi sulabhamaṣṭau ca vibhavāḥ || 11 ||

kati brahmāṇō vā kati kamalanētrāḥ kati harāḥ
kati brahmāṇḍānāṁ kati ca śatakōṭiṣvadhikr̥tāḥ |
kr̥tājñāssantastē vividhakr̥tirakṣābhr̥tikarā
atassarvaiśvaryaṁ tava yadaparicchēdyavibhavam || 12 ||

namastē skandāya tridaśaparipālāya mahatē
namaḥ krauñcābhikhyāsuradalanadakṣāya bhavatē |
namaśśūrakrūratridaśaripudaṇḍādhvarakr̥tē
namō bhūyō bhūyō natikr̥davanē jāgaravatē || 13 ||

śivastvaṁ śaktistvaṁ tadubhayatamaikyaṁ pr̥thagasi
stavē dhyānē pūjājapaniyamamukhēṣvabhiratāḥ |
bhuvi sthitvā bhōgān suciramupabhujya pramuditā
bhavanti tvat sthānē tadanu punarāvr̥ttivimukhāḥ || 14 ||

gurōrvidyāṁ labdhvā sakalabhayahantrīṁ japaparāḥ
puraścaryāmukhyakramavidhijuṣō dhyānanipuṇāḥ
pratasthaiḥ kāmasthairabhilaṣitavāñchāṁ priyabhuja-
ściraṁ jīvanmuktā jagati vijayantē sukr̥tinaḥ || 15 ||

śarajjyōtsnāśubhraṁ sphaṭikanikurambābharuciraṁ
sphuranmuktāhāraṁ dhavalavasanaṁ bhāvayati vaḥ |
prarōhatkāruṇyāmr̥tabahuladhārābhirabhita-
ściraṁ siktātmā vai sa bhavati ca vicchinna nigaḍaḥ || 16 ||

vr̥thā kartuṁ duṣṭānvividhaviṣavēgān śamayituṁ
sudhārōciṣkōṭipratibhaṭaruciṁ bhāvayati yaḥ |
adhaḥ kartuṁ sākṣādbhavati vinatā sūnumacirā
dvidhattē sarpāṇāṁ vividhaviṣadarpāpaharaṇam || 17 ||

pravālābhāvūrē prasarati mahastē jagadidaṁ
divaṁ bhūmiṁ kāṣṭhāssakalamapi sañcintayati yaḥ |
dravīkuryāccētastridaśanivahānāmapi sukhā-
dbhuvi strīṇāṁ puṁsāṁ vaśayati tiraścāmapi manaḥ || 18 ||

navāmbhōdaśyāmaṁ marakatamaṇiprakhyamathavā
bhavantaṁ dhyāyēdyō bhavati nipuṇō mōhanavidhau |
diviṣṭhānāṁ bhūmāvapi vividhadēśēṣu vasatāṁ
nr̥ṇāṁ dēvānāṁ vā viyati caratāṁ patagaphaṇinām || 19 ||

iti skandalaharī ||

Download PDF here Sri Skanda lahari

Subrahmanya Swamy Related Posts:

How to Celebrate Skanda Sashti ?

శ్రీ స్కందలహరీ – Sri Skanda Lahari in Telugu

Subramanya Shasti or Skanda Shasti

Aadi Krittikai 2022

శ్రీ సుబ్రహ్మణ్యేశ్వర పూజా విధానం – Sri Subrahmanya Pooja Vidhanam in Telugu

శ్రీ సుబ్రహ్మణ్య సహస్రనామావళిః – Sri Subrahmanya Sahasranamavali in Telugu

శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామావళిః – Sri Subrahmanya Ashtottara Satanamavali in Telugu

శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామ స్తోత్రం – Sri Subrahmanya ashtottara satanama stotram in Telugu

శ్రీ సుబ్రహ్మణ్య షోడశనామస్తోత్రం – Sri Subrahmanya Shodasa nama stotram in Telugu

సుబ్రహ్మణ్య భుజంగం – Subrahmanya Ashtakam in Telugu

Subrahmanya Bhujanga Stotram

Sri Subrahmanya ashtottara satanama stotram

Subrahmanya Ashtakam

Sri Subrahmanya Pancharatnam

LEAVE A REPLY

Please enter your comment!
Please enter your name here