Sri Skanda Lahari in English
śriyai bhūyāḥ śrīmaccharavaṇabhavastvaṁ śivasutaḥ
priyaprāptyai bhūyāḥ pratanagajavaktrasya sahaja |
tvayi prēmōdrēkāt prakaṭavacasā stōtumanasā
mayārabdhaṁ stōtuṁ tadidamanumanyasva bhagavan || 1 ||
nirābādhaṁ rājaccharaduditarākāhimakara
prarūḍhajyōtsnābhasitavadanaṣaṭkastriṇayanaḥ |
puraḥ prādurbhūya sphuratu karuṇāpūrṇahr̥dayaḥ
karōtu svāsthyaṁ kamaladalabindūpamahr̥di || 2 ||
na lōkē:’nyaṁ dēvaṁ natajanakr̥tapratyayavidhiṁ
vilōkē bhītānāṁ nikhilabhayabhītaikaśaraṇam |
kalau kālē:’pyantarharasi timiraṁ bhāskara iva
pralubdhānāṁ bhōgēṣvapi nikhilabhōgānvitarasi || 3 ||
śiva svāmin dēva śritakaluṣaniśśēṣaṇagurō
bhavadhvāntadhvaṁsē mihiraśatakōṭipratibhaṭa |
śivaprāptyai samyakphalitasadupāyaprakaṭana
dhruvaṁ tatkāruṇẏē kalirapi kr̥tī bhūtavibhavaḥ || 4 ||
aśaktānāṁ karmasvapi nikhilaniśśrēyasakr̥tau
paśutvagrastānāṁ patirasi vipāśatvakalanē |
praśastānāṁ bhūmnāṁ nidhirasi nirōddhā nijaśucā-
maśaktānāṁ kartā jagati dhr̥taśaktiḥ kila bhavān || 5 ||
viṣārtānāṁ hartā viṣayiviṣayāṇāṁ ghaṭayitā
tr̥ṣārtānāṁ kālē paramamr̥tavarṣī ghana iva |
mr̥ṣājñānārtānāṁ nikhilavicikitsāpariharō
viṣagrastānāṁ tvaṁ sakalabhayahartā vilasasi || 6 ||
rasādhikyaṁ bhaktēradhikamadhikaṁ vardhaya vibhō
prasīda tvaṁ bhūyaḥ prakaṭaya cidānandalaharīm |
asārē saṁsārē sadasati naliptaṁ mama manaḥ
kusīdaṁ bhūyānmē kuśalavati niśśrēyasapathi || 7 ||
mahāmōhāraṇyē vicarati manastanniyamaya-
nnahantāṁ niśśēṣīkuru karuṇayā tvaṁ snapaya mām |
mahīyō māhātmyaṁ tava manasamārgē sphuratu mē
mahastsōmākārē tvayi matijuṣi syātkvanu tamaḥ || 8 ||
valakṣābhaṁ snigdhaṁ vadanakamalēbhyaḥ prasr̥maraṁ
milatkāruṇyārdraṁ mr̥ditabhuvanārtismitamidam |
pulindāpatyasya prakaṭapulakōdrēkajanakaṁ
daladdhainyaṁ bhēdaṁ haratu satataṁ naḥ suragurōḥ || 9 ||
atītō brahmādīn kr̥timukhakr̥taḥ kāraṇapatīn
kṣitistōyaṁ vahniḥ marudasi viyattattvamakhilam |
patiḥ kr̥tyānāṁ tvaṁ pariṇatacidātmēkṣaṇavatāṁ
dhr̥tistvaṁ vyāptassan diśasi nijasāyujyapadavīm || 10 ||
sadātmā tvaccittaḥ tvadanubhavabuddhismr̥tipathaḥ
tvadālōkassarvaṁ jagadidamaśēṣaṁ sthiracaram |
sadā yōgī sākṣādbhajati tava sārūpyamamalaṁ
tvadāyattānāṁ kiṁ na hi sulabhamaṣṭau ca vibhavāḥ || 11 ||
kati brahmāṇō vā kati kamalanētrāḥ kati harāḥ
kati brahmāṇḍānāṁ kati ca śatakōṭiṣvadhikr̥tāḥ |
kr̥tājñāssantastē vividhakr̥tirakṣābhr̥tikarā
atassarvaiśvaryaṁ tava yadaparicchēdyavibhavam || 12 ||
namastē skandāya tridaśaparipālāya mahatē
namaḥ krauñcābhikhyāsuradalanadakṣāya bhavatē |
namaśśūrakrūratridaśaripudaṇḍādhvarakr̥tē
namō bhūyō bhūyō natikr̥davanē jāgaravatē || 13 ||
śivastvaṁ śaktistvaṁ tadubhayatamaikyaṁ pr̥thagasi
stavē dhyānē pūjājapaniyamamukhēṣvabhiratāḥ |
bhuvi sthitvā bhōgān suciramupabhujya pramuditā
bhavanti tvat sthānē tadanu punarāvr̥ttivimukhāḥ || 14 ||
gurōrvidyāṁ labdhvā sakalabhayahantrīṁ japaparāḥ
puraścaryāmukhyakramavidhijuṣō dhyānanipuṇāḥ
pratasthaiḥ kāmasthairabhilaṣitavāñchāṁ priyabhuja-
ściraṁ jīvanmuktā jagati vijayantē sukr̥tinaḥ || 15 ||
śarajjyōtsnāśubhraṁ sphaṭikanikurambābharuciraṁ
sphuranmuktāhāraṁ dhavalavasanaṁ bhāvayati vaḥ |
prarōhatkāruṇyāmr̥tabahuladhārābhirabhita-
ściraṁ siktātmā vai sa bhavati ca vicchinna nigaḍaḥ || 16 ||
vr̥thā kartuṁ duṣṭānvividhaviṣavēgān śamayituṁ
sudhārōciṣkōṭipratibhaṭaruciṁ bhāvayati yaḥ |
adhaḥ kartuṁ sākṣādbhavati vinatā sūnumacirā
dvidhattē sarpāṇāṁ vividhaviṣadarpāpaharaṇam || 17 ||
pravālābhāvūrē prasarati mahastē jagadidaṁ
divaṁ bhūmiṁ kāṣṭhāssakalamapi sañcintayati yaḥ |
dravīkuryāccētastridaśanivahānāmapi sukhā-
dbhuvi strīṇāṁ puṁsāṁ vaśayati tiraścāmapi manaḥ || 18 ||
navāmbhōdaśyāmaṁ marakatamaṇiprakhyamathavā
bhavantaṁ dhyāyēdyō bhavati nipuṇō mōhanavidhau |
diviṣṭhānāṁ bhūmāvapi vividhadēśēṣu vasatāṁ
nr̥ṇāṁ dēvānāṁ vā viyati caratāṁ patagaphaṇinām || 19 ||
iti skandalaharī ||
Download PDF here Sri Skanda lahari
Subrahmanya Swamy Related Posts:
శ్రీ సుబ్రహ్మణ్యేశ్వర పూజా విధానం – Sri Subrahmanya Pooja Vidhanam in Telugu
శ్రీ సుబ్రహ్మణ్య సహస్రనామావళిః – Sri Subrahmanya Sahasranamavali in Telugu
శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామావళిః – Sri Subrahmanya Ashtottara Satanamavali in Telugu
శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామ స్తోత్రం – Sri Subrahmanya ashtottara satanama stotram in Telugu
శ్రీ సుబ్రహ్మణ్య షోడశనామస్తోత్రం – Sri Subrahmanya Shodasa nama stotram in Telugu