
Sri Subrahmanya Ashtottara Shatanama Stotram
śrī subrahmaṇya aṣṭōttaraśatanāma stōtra
skandō guhaḥ ṣaṇmukhaśca phālanētrasutaḥ prabhuḥ |
piṅgalaḥ kr̥ttikāsūnuḥ śikhivāhō dviṣaḍbhujaḥ || 1 ||
dviṣaṇṇētraśśaktidharaḥ piśitāśāprabhañjanaḥ |
tārakāsurasaṁhāri rakṣōbalavimardanaḥ || 2 ||
mattaḥ pramattōnmattaśca surasainyasurakṣakaḥ |
dēvasēnāpatiḥ prājñaḥ kr̥pālō bhaktavatsalaḥ || 3 ||
umāsutaśśaktidharaḥ kumāraḥ krauñcadhāraṇaḥ |
sēnānīragnijanmā ca viśākhaśśaṅkarātmajaḥ || 4 ||
śivasvāmi gaṇasvāmi sarvasvāmi sanātanaḥ |
anantamūrtirakṣōbhyaḥ pārvatī priyanandanaḥ || 5 ||
gaṅgāsutaśśarōdbhūta āhūtaḥ pāvakātmajaḥ |
jr̥mbhaḥ prajr̥mbhaḥ ujjr̥mbhaḥ kamalāsanasaṁstutaḥ || 6 ||
ēkavarṇō dvivarṇaśca trivarṇassumanōharaḥ |
caturvarṇaḥ pañcavarṇaḥ prajāpatirahahpatiḥ || 7 ||
agnigarbhaśśamīgarbhō viśvarētāssurārihā |
haridvarṇaśśubhakarō vaṭuśca paṭuvēṣabhr̥t || 8 ||
pūṣāgabhastirgahanō candravarṇa kalādharaḥ |
māyādharō mahāmāyī kaivalyaśśaṅkarātmajaḥ || 9 ||
viśvayōniramēyātmā tējōnidhiranāmayaḥ |
paramēṣṭhī parabrahma vēdagarbhō virāṭsutaḥ || 10 ||
pulindakanyābhartāca mahāsārasvatavr̥taḥ |
aśritākhiladātāca cōraghnō rōganāśanaḥ || 11 ||
anantamūrtirānandaśśikhaṇḍīkr̥takētanaḥ |
ḍambhaḥ paramaḍambhaśca mahāḍambhōvr̥ṣākapiḥ || 12 ||
kāraṇōtpattidēhaśca kāraṇātītavigrahaḥ |
anīśvarō:’mr̥taḥprāṇaḥ prāṇāyāma parāyaṇaḥ || 13 ||
viruddhahanta vīraghnō raktaśyāmagalō:’pica |
subrahmaṇyō guhaprītaḥ brahmaṇyō brāhmaṇapriyaḥ || 14 ||
Download PDF here Sri Subrahmanya Shodasa nama stotram
Subrahmanya Swamy Related Posts:
శ్రీ సుబ్రహ్మణ్యేశ్వర పూజా విధానం – Sri Subrahmanya Pooja Vidhanam in Telugu
శ్రీ సుబ్రహ్మణ్య సహస్రనామావళిః – Sri Subrahmanya Sahasranamavali in Telugu
శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామావళిః – Sri Subrahmanya Ashtottara Satanamavali in Telugu
శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామ స్తోత్రం – Sri Subrahmanya Ashtottara Satanama Stotram in Telugu
శ్రీ సుబ్రహ్మణ్య షోడశనామస్తోత్రం – Sri Subrahmanya Shodasa Nama Stotram in Telugu
సుబ్రహ్మణ్య భుజంగం – Subrahmanya (Bhujangam) Ashtakam in Telugu