Sri Subrahmanya Kavacha Stotram

0
847

Sri Subrahmanya Kavacha StotramSri Subrahmanya Kavacha Stotram

Subramanya Kavacham in English

asya śrī subrahmaṇyakavacastōtramahāmantrasya brahma r̥ṣiḥ, anuṣṭupchandaḥ, śrī subrahmaṇyō dēvatā | ōṁ nama iti bījam | bhagavata iti śaktiḥ | subrahmaṇyāyēti kīlakam | śrī subrahmaṇyaprasāda siddhyarthē japē viniyōgaḥ ||

karanyāsaḥ –
sāṁ aṅguṣṭhābhyāṁ namaḥ
sīṁ tarjanībhyāṁ namaḥ
sūṁ madhyamābhyāṁ namaḥ
saiṁ anāmikābhyāṁ namaḥ
sauṁ kaniṣṭhikābhyāṁ namaḥ
saḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅga nyāsaḥ –
sāṁ hr̥dayāya namaḥ
sīṁ śirasē svāhā
sūṁ śikhāyai vaṣaṭ
saiṁ kavacāya huṁ
sauṁ nētratrayāya vauṣaṭ
saḥ astrāya phaṭ
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam ||

sindūrāruṇamindukāntivadanaṁ kēyūrahārādibhiḥ
divyairābharaṇērvibhūṣitatanuṁ svargādisaukhyapradam |
ambhōjābhayaśaktikukkuṭadharaṁ raktāṅgarāgōjjvalaṁ
subrahmaṇyamupāsmahē praṇamatāṁ bhītipraṇāśōdyatam ||

subrahmaṇyōgrataḥ pātu sēnānīḥ pātu pr̥ṣṭhataḥ |
guhō māṁ dakṣiṇē pātu vahnijaṁ pātu vāmataḥ || 1 ||

śiraḥ pātu mahāsēnaḥ skandō rakṣēllalāṭakam |
nētrō mē dvādaśākṣaśca śrōtrē rakṣatu viśvabhr̥t || 2 ||

mukhaṁ mē ṣaṇmukhaḥ pātu nāsikāṁ śaṅkarātmajaḥ |
ōṣṭhau vallīpatiḥ pātu jihvāṁ pātu ṣaḍānanaḥ || 3 ||

dēvasēnāpatirdantān cubukaṁ bahulōdbhavaḥ |
kaṇṭhaṁ tārakajitpātu bāhū dvādaśabāhukaḥ || 4 ||

hastau śaktidharaḥ pātu vakṣaḥ pātu śarōdbhavaḥ |
hr̥dayaṁ vahnibhūḥ pātu kukṣiṁ pātvambikāsutaḥ || 5 ||

nābhiṁ śambhusutaḥ pātu kaṭiṁ pātu harātmajaḥ |
ūrū pātu gajārūḍhō jānū mē jāhnavīsutaḥ || 6 ||

jaṅghē viśākhō mē pātu pādau mē śikhivāhanaḥ |
sarvāṇyaṅgānibhūtēśaḥ sarvadhātuṁścapāvakiḥ || 7 ||

sandhyākālē niśīthinyāṁ divāprātarjalēgniṣu |
durgamē ca mahāraṇyē rājadvārē mahābhayē || 8 ||

tumulēraṇyamadhyē ca sarvaduṣṭamr̥gādiṣu |
cōrādisādhvasēbhēdyē jvarādivyādhi pīḍanē || 9 ||

duṣṭagrahādibhītau ca durnimittādi bhīṣaṇē |
astraśastranipātē ca pātu māṁ krauñcarandhakr̥t || 10 ||

yaḥ subrahmaṇya kavacaṁ iṣṭasiddhipradaṁ paṭhēt |
tasya tāpatrayaṁ nāsti satyaṁ satyaṁ vadāmyaham || 11 ||

dharmārthī labhatē dharmamarthārthī cārthamāpnuyāt |
kāmārthi labhatē kāmaṁ mōkṣārthīmōkṣamāpnuyāt || 12 ||

yatra yatra japēdbhaktyā tatra sannihitō guhaḥ |
pūjāpratiṣṭhākālē ca japakālē paṭhēdidam || 13 ||

tēṣāmēvaphalāvāptiḥ mahāpātakanāśanam |
yaḥ paṭhēcchr̥ṇuyādbhaktyā nityandēvasya sannidhau || 14 ||

sarvānkāmānihaḥ prāpya sōntē skandapuraṁ vrajēt ||

Download PDF here Sri Subrahmanya Kavacha Stotram

Subrahmanya Swamy Related Posts:

Sri Subrahmanya Shodasa nama stotram

Sri Subrahmanya Stotram

Sri Subrahmanya Ashtottara Satanamavali

Sri Subrahmanya Sahasranamavali

 

సుబ్రహ్మణ్యాష్టకం – Subrahmanya Ashtakam in Telugu

గురుస్వరూపుడు – సుబ్రహ్మణ్యుడు | Gurusvarupudu Subrahmanyudu in Telugu

Subramanya Shasti or Skanda Shasti

నాగదోషం ఉన్నవారు, వివాహం ఆలస్యమవుతున్న యువతులు దర్శించవలసిన ఆలయం ఏమిటి ? | Sri Subrahmanyeswara Swamy Temple Mopidevi in Telugu

Secret Subramanya Stotram That Gives Luck & Money

LEAVE A REPLY

Please enter your comment!
Please enter your name here