Sri Subrahmanya Kavacha Stotram
Subramanya Kavacham in English
asya śrī subrahmaṇyakavacastōtramahāmantrasya brahma r̥ṣiḥ, anuṣṭupchandaḥ, śrī subrahmaṇyō dēvatā | ōṁ nama iti bījam | bhagavata iti śaktiḥ | subrahmaṇyāyēti kīlakam | śrī subrahmaṇyaprasāda siddhyarthē japē viniyōgaḥ ||
karanyāsaḥ –
sāṁ aṅguṣṭhābhyāṁ namaḥ
sīṁ tarjanībhyāṁ namaḥ
sūṁ madhyamābhyāṁ namaḥ
saiṁ anāmikābhyāṁ namaḥ
sauṁ kaniṣṭhikābhyāṁ namaḥ
saḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||
aṅga nyāsaḥ –
sāṁ hr̥dayāya namaḥ
sīṁ śirasē svāhā
sūṁ śikhāyai vaṣaṭ
saiṁ kavacāya huṁ
sauṁ nētratrayāya vauṣaṭ
saḥ astrāya phaṭ
bhūrbhuvassuvarōmiti digbandhaḥ ||
dhyānam ||
sindūrāruṇamindukāntivadanaṁ kēyūrahārādibhiḥ
divyairābharaṇērvibhūṣitatanuṁ svargādisaukhyapradam |
ambhōjābhayaśaktikukkuṭadharaṁ raktāṅgarāgōjjvalaṁ
subrahmaṇyamupāsmahē praṇamatāṁ bhītipraṇāśōdyatam ||
subrahmaṇyōgrataḥ pātu sēnānīḥ pātu pr̥ṣṭhataḥ |
guhō māṁ dakṣiṇē pātu vahnijaṁ pātu vāmataḥ || 1 ||
śiraḥ pātu mahāsēnaḥ skandō rakṣēllalāṭakam |
nētrō mē dvādaśākṣaśca śrōtrē rakṣatu viśvabhr̥t || 2 ||
mukhaṁ mē ṣaṇmukhaḥ pātu nāsikāṁ śaṅkarātmajaḥ |
ōṣṭhau vallīpatiḥ pātu jihvāṁ pātu ṣaḍānanaḥ || 3 ||
dēvasēnāpatirdantān cubukaṁ bahulōdbhavaḥ |
kaṇṭhaṁ tārakajitpātu bāhū dvādaśabāhukaḥ || 4 ||
hastau śaktidharaḥ pātu vakṣaḥ pātu śarōdbhavaḥ |
hr̥dayaṁ vahnibhūḥ pātu kukṣiṁ pātvambikāsutaḥ || 5 ||
nābhiṁ śambhusutaḥ pātu kaṭiṁ pātu harātmajaḥ |
ūrū pātu gajārūḍhō jānū mē jāhnavīsutaḥ || 6 ||
jaṅghē viśākhō mē pātu pādau mē śikhivāhanaḥ |
sarvāṇyaṅgānibhūtēśaḥ sarvadhātuṁścapāvakiḥ || 7 ||
sandhyākālē niśīthinyāṁ divāprātarjalēgniṣu |
durgamē ca mahāraṇyē rājadvārē mahābhayē || 8 ||
tumulēraṇyamadhyē ca sarvaduṣṭamr̥gādiṣu |
cōrādisādhvasēbhēdyē jvarādivyādhi pīḍanē || 9 ||
duṣṭagrahādibhītau ca durnimittādi bhīṣaṇē |
astraśastranipātē ca pātu māṁ krauñcarandhakr̥t || 10 ||
yaḥ subrahmaṇya kavacaṁ iṣṭasiddhipradaṁ paṭhēt |
tasya tāpatrayaṁ nāsti satyaṁ satyaṁ vadāmyaham || 11 ||
dharmārthī labhatē dharmamarthārthī cārthamāpnuyāt |
kāmārthi labhatē kāmaṁ mōkṣārthīmōkṣamāpnuyāt || 12 ||
yatra yatra japēdbhaktyā tatra sannihitō guhaḥ |
pūjāpratiṣṭhākālē ca japakālē paṭhēdidam || 13 ||
tēṣāmēvaphalāvāptiḥ mahāpātakanāśanam |
yaḥ paṭhēcchr̥ṇuyādbhaktyā nityandēvasya sannidhau || 14 ||
sarvānkāmānihaḥ prāpya sōntē skandapuraṁ vrajēt ||
Download PDF here Sri Subrahmanya Kavacha Stotram
Subrahmanya Swamy Related Posts:
గురుస్వరూపుడు – సుబ్రహ్మణ్యుడు | Gurusvarupudu Subrahmanyudu in Telugu