
Sri Surya Kavacham
yājñavalkya uvāca |
śr̥ṇuṣva muniśārdūla sūryasya kavacaṁ śubham |
śarīrārōgyadaṁ divyaṁ sarvasaubhāgyadāyakam || 1 ||
dēdīpyamānamukuṭaṁ sphuranmakarakuṇḍalam |
dhyātvā sahasrakiraṇaṁ stōtramētadudīrayēt || 2 ||
śirō mē bhāskaraḥ pātu lalāṭaṁ mē:’mitadyutiḥ |
nētrē dinamaṇiḥ pātu śravaṇē vāsarēśvaraḥ || 3 ||
ghrāṇaṁ gharmaghr̥ṇiḥ pātu vadanaṁ vēdavāhanaḥ |
jihvāṁ mē mānadaḥ pātu kaṇṭhaṁ mē suravanditaḥ || 4 ||
skandhau prabhākaraḥ pātu vakṣaḥ pātu janapriyaḥ |
pātu pādau dvādaśātmā sarvāṅgaṁ sakalēśvaraḥ || 5 ||
sūryarakṣātmakaṁ stōtraṁ likhitvā bhūrjapatrakē |
dadhāti yaḥ karē tasya vaśagāḥ sarvasiddhayaḥ || 6 ||
susnātō yō japētsamyagyō:’dhītē svasthamānasaḥ |
sa rōgamuktō dīrghāyuḥ sukhaṁ puṣṭiṁ ca vindati || 7 ||
iti śrīmadyājñavalkyamuniviracitaṁ sūryakavacastōtraṁ sampūrṇam ||