Sri Swarna Akarshana Bhairava Stotram Lyrics
ōṁ asya śrī svarṇā:’karṣaṇa bhairava stōtra mahāmantrasya brahma r̥ṣiḥ anuṣṭup chandaḥ śrī svarṇākarṣaṇa bhairavō dēvatā hrīṁ bījaṁ klīṁ śaktiḥ saḥ kīlakaṁ mama dāridrya nāśārthē pāṭhē viniyōgaḥ ||
r̥ṣyādi nyāsaḥ |
brahmarṣayē namaḥ śirasi |
anuṣṭup chandasē namaḥ mukhē |
svarṇākarṣaṇa bhairavāya namaḥ hr̥di |
hrīṁ bījāya namaḥ guhyē |
klīṁ śaktayē namaḥ pādayōḥ |
saḥ kīlakāya namaḥ nābhau |
viniyōgāya namaḥ sarvāṅgē |
hrāṁ hrīṁ hrūṁ iti kara ṣaḍaṅganyāsaḥ ||
dhyānam |
pārijātadruma kāntārē sthitē māṇikya maṇḍapē
siṁhāsana gataṁ vandē bhairavaṁ svarṇadāyakaṁ |
gāṅgēya pātraṁ ḍamarūṁ triśūlaṁ
varaṁ karaḥ sandadhataṁ trinētraṁ
dēvyāyutaṁ tapta svarṇavarṇa
svarṇākarṣaṇa bhairavamāśrayāmi ||
mantraḥ |
ōṁ aiṁ hrīṁ śrīṁ aiṁ śrīṁ āpaduddhāraṇāya hrāṁ hrīṁ hrūṁ ajāmalavadhyāya lōkēśvarāya svarṇākarṣaṇa bhairavāya mama dāridrya vidvēṣaṇāya mahābhairavāya namaḥ śrīṁ hrīṁ aiṁ |
stōtraṁ |
ōṁ namastē bhairavāya brahma viṣṇu śivātmanē|
namaḥ trailōkya vandyāya varadāya varātmanē || 1 ||
ratnasiṁhāsanasthāya divyābharaṇa śōbhinē |
divyamālya vibhūṣāya namastē divyamūrtayē || 2 ||
namastē anēka hastāya anēka śirasē namaḥ |
namastē anēka nētrāya anēka vibhavē namaḥ || 3 ||
namastē anēka kaṇṭhāya anēkāmśāya tē namaḥ |
namastē anēka pārśvāya namastē divya tējasē || 4 ||
anēkā:’yudhayuktāya anēka surasēvinē |
anēka guṇayuktāya mahādēvāya tē namaḥ || 5 ||
namō dāridryakālāya mahāsampatpradāyinē |
śrī bhairavī samyuktāya trilōkēśāya tē namaḥ || 6 ||
digambara namastubhyaṁ divyāṅgāya namō namaḥ |
namō:’stu daityakālāya pāpakālāya tē namaḥ || 7 ||
sarvajñāya namastubhyaṁ namastē divya cakṣuṣē |
ajitāya namastubhyaṁ jitamitrāya tē namaḥ || 8 ||
namastē rudrarūpāya mahāvīrāya tē namaḥ |
namō:’stvananta vīryāya mahāghōrāya tē namaḥ || 9 ||
namastē ghōra ghōrāya viśvaghōrāya tē namaḥ |
namaḥ ugrāya śāntāya bhaktānāṁ śāntidāyinē || 10 ||
guravē sarvalōkānāṁ namaḥ praṇava rūpiṇē |
namastē vāgbhavākhyāya dīrghakāmāya tē namaḥ || 11 ||
namastē kāmarājāya yōṣita kāmāya tē namaḥ |
dīrghamāyāsvarūpāya mahāmāyāya tē namaḥ || 12 ||
sr̥ṣṭimāyā svarūpāya nisarga samayāya tē |
suralōka supūjyāya āpaduddhāraṇāya ca || 13 ||
namō namō bhairavāya mahādāridryanāśinē |
unmūlanē karmaṭhāya alakṣmyāḥ sarvadā namaḥ || 14 ||
namō ajāmalavadhyāya namō lōkēṣvarāya tē |
svarṇā:’karṣaṇa śīlāya bhairavāya namō namaḥ || 15 ||
mama dāridrya vidvēṣaṇāya lakṣyāya tē namaḥ |
namō lōkatrayēśāya svānanda nihitāya tē || 16 ||
namaḥ śrī bījarūpāya sarvakāmapradāyinē |
namō mahābhairavāya śrī bhairava namō namaḥ || 17 ||
dhanādhyakṣa namastubhyaṁ śaraṇyāya namō namaḥ |
namaḥ prasanna (rūpāya) ādidēvāya tē namaḥ || 18 ||
namastē mantrarūpāya namastē mantrarūpiṇē |
namastē svarṇarūpāya suvarṇāya namō namaḥ || 19 ||
namaḥ suvarṇavarṇāya mahāpuṇyāya tē namaḥ |
namaḥ śuddhāya buddhāya namaḥ saṁsāra tāriṇē || 20 ||
namō dēvāya guhyāya pracalāya namō namaḥ |
namastē bālarūpāya parēṣāṁ balanāśinē || 21 ||
namastē svarṇasaṁsthāya namō bhūtalavāsinē |
namaḥ pātālavāsāya anādhārāya tē namaḥ || 22 ||
namō namastē śāntāya anantāya namō namaḥ |
dvibhujāya namastubhyaṁ bhujatraya suśōbhinē || 23 ||
namō:’ṇimādi siddhāya svarṇahastāya tē namaḥ |
pūrṇacandra pratīkāśa vadanāmbhōja śōbhinē || 24 ||
namastē:’stu svarūpāya svarṇālaṅkāra śōbhinē |
namaḥ svarṇā:’karṣaṇāya svarṇābhāya namō namaḥ || 25 ||
namastē svarṇakaṇṭhāya svarṇābha ambaradhāriṇē |
svarṇasiṁhāsanasthāya svarṇapādāya tē namaḥ || 26 ||
namaḥ svarṇābhapādāya svarṇakāñcī suśōbhinē |
namastē svarṇajaṅghāya bhaktakāmadudhātmanē || 27 ||
namastē svarṇabhaktāya kalpavr̥kṣa svarūpiṇē |
cintāmaṇi svarūpāya namō brahmādi sēvinē || 28 ||
kalpadrumādyaḥ saṁsthāya bahusvarṇa pradāyinē |
namō hēmākarṣaṇāya bhairavāya namō namaḥ || 29 ||
stavēnānēna santuṣṭō bhava lōkēśa bhairava |
paśya māṁ karuṇādruṣṭyā śaraṇāgatavatsala || 30 ||
śrī mahābhairavasya idaṁ stōtramuktaṁ sudurlabhaṁ |
mantrātmakaṁ mahāpuṇyaṁ sarvaiśvaryapradāyakam || 31 ||
yaḥ paṭhēnnityaṁ ēkāgraṁ pātakai sa pramucyatē |
labhatē mahatīṁ lakṣmīṁ aṣṭaiśvaryaṁ avāpnuyāt || 32 ||
cintāmaṇiṁ avāpnōti dhēnu kalpataruṁ dhr̥vaṁ |
svarṇarāśiṁ avāpnōti śīghramēva na samśayaḥ || 33 ||
trisandhyaṁ yaḥ paṭhēt stōtraṁ daśāvr̥tyā narōttamaḥ |
svapnē śrī bhairavaḥ tasya sākṣāt bhūtvā jagadguruḥ || 34 ||
svarṇarāśi dadātyasyai tat-kṣaṇaṁ nātra samśayaḥ |
aṣṭāvr̥tyā paṭhēt yastu sandhyāyāṁ vā narōttamam || 35 ||
labhatē sakalān kāmān saptāhān nātra samśayaḥ |
sarvadā yaḥ paṭhēt stōtraṁ bhairavasya mahātmanāḥ || 36 ||
lōkatrayaṁ vaśīkuryāt acalāṁ lakṣmīṁ avāpnuyāt |
na bhayaṁ vidyatē kvāpi viṣabhūtādi sambhavam || 37 ||
mriyatē śatravaḥ tasya alakṣmī nāśaṁ āpnuyāt |
akṣayaṁ labhatē saukhyaṁ sarvadā mānavōttamaḥ || 38 ||
aṣṭa pañcātvarṇādyō mantrarājaḥ prakīrtitaḥ |
dāridrya duḥkhaśamanaḥ svarṇākarṣaṇa kārakaḥ || 39 ||
ya ēna sañcayēt dhīmān stōtraṁ vā prapaṭhēt sadā |
mahābhairava sāyujyaṁ sa anantakālē labhēt dhr̥vam || 40 ||
iti rudrayāmala tantrē svarṇākarṣaṇa bhairava stōtraṁ sampūrṇam ||
Download PDF here Sri Swarna Akarshana Bhairava Stotram
Related Posts
అరిష్టములు తొలగి శుభాలకై – నేడు కాలభైరవాష్టమి | About Kalabhairava Ashtami in Telugu