
Sri Tara Stotram Lyrics
dhyānam |
ōṁ pratyālīḍhapadārcitāṅghriśavahr̥d ghōrāṭṭahāsā parā
khaḍgēndīvarakartrikarparabhujā huṅkāra bījōdbhavā |
sarvā nīlaviśālapiṅgalajaṭājūṭaika nāgairyutā
jāḍyanyasya kapālakē trijagatāṁ hantyugratārā svayam ||
śūnyasthāmatitējasāṁ ca dadhatīṁ śūlābja khaḍgaṁ gadāṁ
muktāhārasubaddha ratna rasanāṁ karpūra kundōjvalām |
vandē viṣṇusurēndrarudranamitāṁ trailōkya rakṣāparām
nīlāṁ tāmahibhūṣaṇādhivalayāmatyugratārāṁ bhajē ||
stōtraṁ |
mātarnīlasarasvati praṇamatāṁ saubhāgyasampatpradē
pratyālīḍhapadasthitē śavahr̥di smērānanāmbhōruhē |
phullēndīvaralōcanē trinayanē kartrīkapālōtpalē
khaḍgaṁ cādadhatī tvamēva śaraṇaṁ tvāmīśvarīmāśrayē || 1 ||
vācāmīśvari bhaktikalpalatikē sarvārthasiddhīśvari
gadyaprākr̥tapadyajātaracanāsarvārthasiddhipradē |
nīlēndīvaralōcanatrayayutē kāruṇyavārānnidhē
saubhāgyāmr̥tavardhanēna kr̥payāsiñca tvamasmādr̥śam || 2 ||
kharvē garvasamūhapūritatanō sarpādivēṣōjvalē
vyāghratvakparivītasundarakaṭivyādhūtaghaṇṭāṅkitē |
sadyaḥkr̥ttagaladrajaḥparimilanmuṇḍadvayīmūrdhajē
granthiśrēṇinr̥muṇḍadāmalalitē bhīmē bhayaṁ nāśaya || 3 ||
māyānaṅgavikārarūpalalanābindvardhacandrāmbikē
humphaṭkāramayi tvamēva śaraṇaṁ mantrātmikē mādr̥śaḥ |
mūrtistē janani tridhāmaghaṭitā sthūlātisūkṣmā parā
vēdānāṁ nahi gōcarā kathamapi prājñairnutāmāśrayē || 4 ||
tvatpādāmbujasēvayā sukr̥tinō gacchanti sāyujyatāṁ
tasyāḥ śrīparamēśvaratrinayanabrahmādisāmyātmanaḥ |
saṁsārāmbudhimajjanē paṭutanurdēvēndramukhyāsurān
mātastē padasēvanē hi vimukhān kiṁ mandadhīḥ sēvatē || 5 ||
mātastvatpadapaṅkajadvayarajōmudrāṅkakōṭīriṇastē
dēvā jayasaṅgarē vijayinō niśśaṅkamaṅkē gatāḥ |
dēvō:’haṁ bhuvanē na mē sama iti spardhāṁ vahantaḥ parē
tattulyāṁ niyataṁ yathā śaśiravī nāśaṁ vrajanti svayam || 6 ||
tvannāmasmaraṇātpalāyanaparāndraṣṭuṁ ca śaktā na tē
bhūtaprētapiśācarākṣasagaṇā yakṣaśca nāgādhipāḥ |
daityā dānavapuṅgavāśca khacarā vyāghrādikā jantavō
ḍākinyaḥ kupitāntakaśca manujān mātaḥ kṣaṇaṁ bhūtalē || 7 ||
lakṣmīḥ siddhigaṇaśca pādukamukhāḥ siddhāstathā vairiṇāṁ
stambhaścāpi varāṅganē gajaghaṭāstambhastathā mōhanam |
mātastvatpadasēvayā khalu nr̥ṇāṁ siddhyanti tē tē guṇāḥ
klāntaḥ kāntamanōbhavō:’tra bhavati kṣudrō:’pi vācaspatiḥ || 8 ||
tārāṣṭakamidaṁ puṇyaṁ bhaktimān yaḥ paṭhēnnaraḥ |
prātarmadhyāhnakālē ca sāyāhnē niyataḥ śuciḥ || 9 ||
labhatē kavitāṁ vidyāṁ sarvaśāstrārthavidbhavēt
lakṣmīmanaśvarāṁ prāpya bhuktvā bhōgānyathēpsitān |
kīrtiṁ kāntiṁ ca nairujyaṁ prāptyāntē mōkṣamāpnuyāt || 10 ||
Download PDF here Sri Tara Stotram
Hymns & Stotras
శ్రీ మీనాక్షీ నవరత్నమాలా – Sri Meenakshi Navaratnamala in Telugu
మార్గశిర మాసంలో లక్ష్మీ దేవి అనుగ్రహం కోసం | Margashira Lakshmiwara Vratam