
Sri Venkatesha Ashtaka Stotram (Prabhakara Krutam) Lyrics in English
śrī vēṅkaṭēśāṣṭaka stōtram (prabhākara kr̥tam)
śrīvēṅkaṭēśapadapaṅkajadhūlipa
saṁsārasindhutaraṇē taraṇirnavīnā |
sarvāghapuñjaharaṇāya ca dhūmakētuḥ
pāyādananyaśaraṇaṁ svayamēva lōkam || 1 ||
śēṣādrigēha tava kīrtitaraṅgapuñja
ābhūminākamabhitassakalānpunān
matkarṇayugmavivarē parigamya samya-
-kkuryādaśēṣamaniśaṁ khalutāpabhaṅgam || 2 ||
vaikuṇṭharājasakalō:’pi dhanēśavargō
nītō:’pamānasaraṇiṁ tvayi viśvasitrā |
tasmādayaṁ na samayaḥ parihāsavācāṁ
iṣṭaṁ prapūrya kuru māṁ kr̥takr̥tyasaṅgham || 3 ||
śrīmannarāstukaticiddhanikāṁśc
kṣōṇīpatīṁ katicidatra ca rājalōkān |
ārādhayantu malaśūnyamahaṁ bhavantaṁ
kalyāṇalābhajananāyasamarthamē
lakṣmīpati tvamakhilēśa tava prasiddha-
-matra prasiddhamavanaumadakiñcanatva
tasyōpayōgakaraṇāya mayā tvayā ca
kāryaḥ samāgamaidaṁ manasi sthitaṁ mē || 5 ||
śēṣādrināthabhavatā:’yamahaṁ sanāthaḥ
satyaṁ vadāmi bhagavaṁstvamanātha ēva |
tasmātkuruṣvamadabhīpsita kr̥tyajāla-
-mēvatvadīpsita kr̥tau tu bhavānsamarthaḥ || 6 ||
kruddhō yadā bhavasi tatkṣaṇamēva bhūpō
raṅkāyatē tvamasi cētkhalu tōṣayuktaḥ |
bhūpāyatē:’
icchāmyatastava dayājalavr̥ṣṭipātam || 7 ||
aṅgīkr̥taṁ suvirudaṁ bhagavaṁstvayēti
madbhaktapōṣaṇamahaṁ satataṁ karōmi |
āviṣkuruṣva mayi satsatataṁ pradīnē
cintāprahāramayamēva hi yōgyakālaḥ || 8 ||
sarvāsujātiṣu mayā tu sama tvamēva
niścīyatē tava vibhō karuṇāpravāhāt |
prahlādapāṇḍusuta ballava gr̥dhrakādau
nīcō na bhāti mama kō:’pyata ēva hētōḥ || 9 ||
sambhāvitāstu paribhūtimatha prayānti
dhūrtājapaṁ hi kapaṭaikaparā jagatyām |
prāptē tu vēṅkaṭavibhō pariṇāmakālē
syādvaiparītyamiva kauravapāṇḍavānām || 10 ||
śrīvēṅkaṭēśa tava pādasarōjayugmē
saṁsāraduḥkhaśamanāya samarpayāmi |
bhāsvatsadaṣṭakamidaṁ racitaṁ [ || |]
prabhākarō:’hamaniśaṁ vinayēna yuktaḥ || 11 ||
śrīśālivāhanaśakē śarakāṣṭabhūmi
saṅkhyāmitē:’
śrīkēśavātmajaidaṁ vyatanōtsamalpaṁ
stōtram prabhākara iti prathitābhidhānā || 12 ||
iti gārgyakulōtpanna yaśōdāgarbhaja kēśavātmaja prabhākara kr̥tiṣu śrīvēṅkaṭēśāṣṭaka stōtram samāptam ||
śrīkr̥ṣṇadāsa tanujasya mayā tu gaṅgā
viṣṇōrakāri kila sūcanayāṣṭakaṁ yat |
tadvēṅkaṭēśamanasō mudamātanōtu
tadbhaktalōkanivahānana paṅktigaṁ sat ||
pitrōrgurōścāpyaparādhakāriṇō
bhrātustathā:’nyāyakr̥
tēṣu tvayā:’thāpi kr̥pā vidhīyatāṁ
sauhārdavaśyēna mayā tu yācyatē ||
Sri Venkateshwara Swamy Related Stotras –
Sri Venkateshwara Mangalashasanam in English | śrī vēṅkaṭēśvara maṅgalāśāsanaṁ
Sri Venkateshwara Ashtottara Shatanamavali in English | śrī vēṅkaṭēśvara aṣṭōttaraśatanāmāvalī
Sri Venkateshwara Ashtottara Shatanama stotram in English | śrī vēṅkaṭēśvara aṣṭōttaraśatanāma
Sri Srinivasa Stuti (Skanda Puranam) in English | śrī śrīnivāsa stutiḥ (skāndapurāṇē)