Sri Venkatesha Ashtaka Stotram (Prabhakara Krutam) in English – śrī vēṅkaṭēśāṣṭaka stōtram (prabhākara kr̥tam)

0
9
Sri Venkatesha Ashtaka Stotram (Prabhakara Krutam) in English
Sri Venkatesha Ashtaka Stotram (Prabhakara Krutam) lyrics in English pdf download

Sri Venkatesha Ashtaka Stotram (Prabhakara Krutam) Lyrics in English

śrī vēṅkaṭēśāṣṭaka stōtram (prabhākara kr̥tam)

śrīvēṅkaṭēśapadapaṅkajadhūlipaṅktiḥ
saṁsārasindhutaraṇē taraṇirnavīnā |
sarvāghapuñjaharaṇāya ca dhūmakētuḥ
pāyādananyaśaraṇaṁ svayamēva lōkam || 1 ||

śēṣādrigēha tava kīrtitaraṅgapuñja
ābhūminākamabhitassakalānpunānaḥ |
matkarṇayugmavivarē parigamya samya-
-kkuryādaśēṣamaniśaṁ khalutāpabhaṅgam || 2 ||

vaikuṇṭharājasakalō:’pi dhanēśavargō
nītō:’pamānasaraṇiṁ tvayi viśvasitrā |
tasmādayaṁ na samayaḥ parihāsavācāṁ
iṣṭaṁ prapūrya kuru māṁ kr̥takr̥tyasaṅgham || 3 ||

śrīmannarāstukaticiddhanikāṁśca kēcit
kṣōṇīpatīṁ katicidatra ca rājalōkān |
ārādhayantu malaśūnyamahaṁ bhavantaṁ
kalyāṇalābhajananāyasamarthamēkam || 4 ||

lakṣmīpati tvamakhilēśa tava prasiddha-
-matra prasiddhamavanaumadakiñcanatvam |
tasyōpayōgakaraṇāya mayā tvayā ca
kāryaḥ samāgamaidaṁ manasi sthitaṁ mē || 5 ||

śēṣādrināthabhavatā:’yamahaṁ sanāthaḥ
satyaṁ vadāmi bhagavaṁstvamanātha ēva |
tasmātkuruṣvamadabhīpsita kr̥tyajāla-
-mēvatvadīpsita kr̥tau tu bhavānsamarthaḥ || 6 ||

kruddhō yadā bhavasi tatkṣaṇamēva bhūpō
raṅkāyatē tvamasi cētkhalu tōṣayuktaḥ |
bhūpāyatē:’thanikhilaśrutivēdya raṅka
icchāmyatastava dayājalavr̥ṣṭipātam || 7 ||

aṅgīkr̥taṁ suvirudaṁ bhagavaṁstvayēti
madbhaktapōṣaṇamahaṁ satataṁ karōmi |
āviṣkuruṣva mayi satsatataṁ pradīnē
cintāprahāramayamēva hi yōgyakālaḥ || 8 ||

sarvāsujātiṣu mayā tu sama tvamēva
niścīyatē tava vibhō karuṇāpravāhāt |
prahlādapāṇḍusuta ballava gr̥dhrakādau
nīcō na bhāti mama kō:’pyata ēva hētōḥ || 9 ||

sambhāvitāstu paribhūtimatha prayānti
dhūrtājapaṁ hi kapaṭaikaparā jagatyām |
prāptē tu vēṅkaṭavibhō pariṇāmakālē
syādvaiparītyamiva kauravapāṇḍavānām || 10 ||

śrīvēṅkaṭēśa tava pādasarōjayugmē
saṁsāraduḥkhaśamanāya samarpayāmi |
bhāsvatsadaṣṭakamidaṁ racitaṁ [ || |]
prabhākarō:’hamaniśaṁ vinayēna yuktaḥ || 11 ||

śrīśālivāhanaśakē śarakāṣṭabhūmi
saṅkhyāmitē:’thavijayābhidhavatsarē:’yam |
śrīkēśavātmajaidaṁ vyatanōtsamalpaṁ
stōtram prabhākara iti prathitābhidhānā || 12 ||

iti gārgyakulōtpanna yaśōdāgarbhaja kēśavātmaja prabhākara kr̥tiṣu śrīvēṅkaṭēśāṣṭaka stōtram samāptam ||

śrīkr̥ṣṇadāsa tanujasya mayā tu gaṅgā
viṣṇōrakāri kila sūcanayāṣṭakaṁ yat |
tadvēṅkaṭēśamanasō mudamātanōtu
tadbhaktalōkanivahānana paṅktigaṁ sat ||

pitrōrgurōścāpyaparādhakāriṇō
bhrātustathā:’nyāyakr̥taścadurgataḥ |
tēṣu tvayā:’thāpi kr̥pā vidhīyatāṁ
sauhārdavaśyēna mayā tu yācyatē ||

 

Sri Venkateshwara Swamy Related Stotras –

Sri Venkatesha Ashtakam in English | śrī vēṅkaṭēśa aṣṭakaṁ

Sri Venkateshwara Mangalashasanam in English | śrī vēṅkaṭēśvara maṅgalāśāsanaṁ

Saranagati Gadyam in English | śaraṇāgati gadyam

Sri Venkateshwara Ashtottara Shatanamavali in English | śrī vēṅkaṭēśvara aṣṭōttaraśatanāmāvalī

Sri Venkateshwara Ashtottara Shatanama stotram in English | śrī vēṅkaṭēśvara aṣṭōttaraśatanāma

Sri Srinivasa Stuti (Skanda Puranam) in English | śrī śrīnivāsa stutiḥ (skāndapurāṇē)

Sri Govinda Namalu Lyrics in English | śrī gōvinda nāmāvalī

Sri Padmavathi Ashtottara Satanamavali

Sri Venkatesha Mahishi Mahalakshmi Stotram