
Sri Venkateshwara Suprabhatam Lyrics in English
śrī vēṅkaṭēśvara suprabhātam
kausalyā suprajā rāma pūrvā sandhyā pravartatē |
uttiṣṭha naraśārdūla kartavyaṁ daivamāhnikam || 1 ||
uttiṣṭhōttiṣṭha gōvinda uttiṣṭha garuḍadhvaja |
uttiṣṭha kamalākānta trailōkyaṁ maṅgalaṁ kuru || 2 ||
mātassamastajagatāṁ madhukaiṭabhārēḥ
vakṣōvihāriṇi manōharadivyamūrtē | [rūpē]
śrīsvāmini śritajanapriyadānaśīlē
śrīvēṅkaṭēśadayitē tava suprabhātam || 3 ||
tava suprabhātamaravindalōcanē
bhavatu prasannamukhacandramaṇḍalē |
vidhiśaṅkarēndravanitābhirarci
vr̥ṣaśailanāthadayitē dayānidhē || 4 ||
atryādisaptar̥ṣayassamupāsya sandhyāṁ
ākāśasindhukamalāni manōharāṇi |
ādāya pādayugamarcayituṁ prapannāḥ
śēṣādriśēkhara vibhō tava suprabhātam || 5 ||
pañcānanābjabhavaṣaṇmukhavāsav
traivikramādicaritaṁ vibudhāḥ stuvanti |
bhāṣāpatiḥ paṭhati vāsaraśuddhimārāt
śēṣādriśēkhara vibhō tava suprabhātam || 6 ||
īṣatpraphullasarasīruhanārikēl
pūgadrumādisumanōharapālikānām |
āvāti mandamanilassaha divyagandhaiḥ
śēṣādriśēkhara vibhō tava suprabhātam || 7 ||
unmīlya nētrayugamuttamapañjarasthāḥ
pātrāvaśiṣṭakadalīphalapāyasān
bhuktvā salīlamatha kēliśukāḥ paṭhanti
śēṣādriśēkhara vibhō tava suprabhātam || 8 ||
tantrīprakarṣamadhurasvanayā vipañcyā
gāyatyanantacaritaṁ tava nāradō:’pi |
bhāṣāsamagramasakr̥
śēṣādriśēkhara vibhō tava suprabhātam || 9 ||
bhr̥ṅgāvalī ca makarandarasānuviddha-
jhaṅkāragītaninadaissaha sēvanāya |
niryātyupāntasarasīkamalōdarēb
śēṣādriśēkhara vibhō tava suprabhātam || 10 ||
yōṣāgaṇēna varadadhni vimathyamānē
ghōṣālayēṣu dadhimanthanatīvraghōṣāḥ |
rōṣātkaliṁ vidadhatē kakubhaśca kumbhāḥ
śēṣādriśēkhara vibhō tava suprabhātam || 11 ||
padmēśamitraśatapatragatālivar
hartuṁ śriyaṁ kuvalayasya nijāṅgalakṣmyā |
bhērīninādamiva bibhrati tīvranādaṁ
śēṣādriśēkhara vibhō tava suprabhātam || 12 ||
śrīmannabhīṣṭavaradākhilalōkab
śrīśrīnivāsa jagadēkadayaikasindhō |
śrīdēvatāgr̥
śrīvēṅkaṭācalapatē tava suprabhātam || 13 ||
śrīsvāmipuṣkariṇikā:’:’
śrēyō:’rthinō haraviriñcasanandanādyāḥ |
dvārē vasanti varavētrahatōttamāṅgāḥ
śrīvēṅkaṭācalapatē tava suprabhātam || 14 ||
śrīśēṣaśailagaruḍācalavēṅkaṭād
nārāyaṇādrivr̥ṣabhādrivr̥
ākhyāṁ tvadīyavasatēraniśaṁ vadanti
śrīvēṅkaṭācalapatē tava suprabhātam || 15 ||
sēvāparāḥ śivasurēśakr̥śānudharma-
rakṣō:’
baddhāñjalipravilasannijaśīrṣa
śrīvēṅkaṭācalapatē tava suprabhātam || 16 ||
dhāṭīṣu tē vihagarājamr̥gādhirāja-
nāgādhirājagajarājahayādhirājā
svasvādhikāramahimādikamarthay
śrīvēṅkaṭācalapatē tava suprabhātam || 17 ||
sūryēndubhaumabudhavākpatikāvy
svarbhānukētudiviṣatpariṣatpra
tvaddāsadāsacaramāvadhidāsadās
śrīvēṅkaṭācalapatē tava suprabhātam || 18 ||
tvatpādadhūlibharitasphuritōtt
svargāpavarganirapēkṣanijāntar
kalpāgamākalanayā:’:’kulatāṁ labhantē
śrīvēṅkaṭācalapatē tava suprabhātam || 19 ||
tvadgōpurāgraśikharāṇi nirīkṣamāṇāḥ
svargāpavargapadavīṁ paramāṁ śrayantaḥ |
martyā manuṣyabhuvanē matimāśrayantē
śrīvēṅkaṭācalapatē tava suprabhātam || 20 ||
śrībhūmināyaka dayādiguṇāmr̥tābdhē
dēvādhidēva jagadēkaśaraṇyamūrtē |
śrīmannanantagaruḍādibhirarcit
śrīvēṅkaṭācalapatē tava suprabhātam || 21 ||
śrīpadmanābha puruṣōttama vāsudēva
vaikuṇṭha mādhava janārdana cakrapāṇē |
śrīvatsacihna śaraṇāgatapārijāta
śrīvēṅkaṭācalapatē tava suprabhātam || 22 ||
kandarpadarpaharasundaradivyam
kāntākucāmburuhakuḍmalalōladr̥
kalyāṇanirmalaguṇākaradivyakīr
śrīvēṅkaṭācalapatē tava suprabhātam || 23 ||
mīnākr̥tē kamaṭha kōla nr̥siṁha varṇin
svāmin paraśvathatapōdhana rāmacandra |
śēṣāṁśarāma yadunandana kalkirūpa
śrīvēṅkaṭācalapatē tava suprabhātam || 24 ||
ēlālavaṅgaghanasārasugandhatīr
divyaṁ viyatsariti hēmaghaṭēṣu pūrṇam |
dhr̥tvā:’dya vaidikaśikhāmaṇayaḥ prahr̥ṣṭāḥ
tiṣṭhanti vēṅkaṭapatē tava suprabhātam || 25 ||
bhāsvānudēti vikacāni sarōruhāṇi
sampūrayanti ninadaiḥ kakubhō vihaṅgāḥ |
śrīvaiṣṇavāssatatamarthitamaṅg
dhāmāśrayanti tava vēṅkaṭa suprabhātam || 26 ||
brahmādayassuravarāssamaharṣay
santassanandanamukhāstvatha yōgivaryāḥ |
dhāmāntikē tava hi maṅgalavastuhastāḥ
śrīvēṅkaṭācalapatē tava suprabhātam || 27 ||
lakṣmīnivāsa niravadyaguṇaikasindhō
saṁsārasāgarasamuttaraṇaikasēt
vēdāntavēdyanijavaibhava bhaktabhōgya
śrīvēṅkaṭācalapatē tava suprabhātam || 28 ||
itthaṁ vr̥ṣācalapatēriha suprabhātaṁ
yē mānavāḥ pratidinaṁ paṭhituṁ pravr̥ttāḥ |
tēṣāṁ prabhātasamayē smr̥tiraṅgabhājāṁ
prajñāṁ parārthasulabhāṁ paramāṁ prasūtē || 29 ||
Sri Venkateshwara Swamy Related Stotras –
Sri Venkateshwara Panchaka Stotram in English | śrī vēṅkaṭēśvara pañcaka stōtram