
Sri Vishnu Sahasranama Stotram Poorvapeetika Lyrics
śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyēt sarvavighnōpaśāntayē || 1 ||
yasya dviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam |
vighnaṁ nighnanti satataṁ viṣvakasēnaṁ tamāśrayē || 2 ||
vyāsaṁ vasiṣṭhanaptāraṁ śaktēḥ pautramakalmaṣam |
parāśarātmajaṁ vandē śukatātaṁ tapōnidhim || 3 ||
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē |
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ || 4 ||
avikārāya śuddhāya nityāya paramātmanē |
sadaikarūparūpāya viṣṇavē sarvajiṣṇavē || 5 ||
yasya smaraṇamātrēṇa janmasaṁsārabandhanāt |
vimucyatē namastasmai viṣṇavē prabhaviṣṇavē || 6 ||
ōm namō viṣṇavē prabhaviṣṇavē |
śrīvaiśampāyana uvāca –
śrutvā dharmānaśēṣēṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṁ punarēvābhyabhāṣata || 7 ||
yudhiṣṭhira uvāca –
kimēkaṁ daivataṁ lōkē kiṁ vāpyēkaṁ parāyaṇam |
stuvantaḥ kaṁ kamarcantaḥ prāpnuyurmānavāḥ śubham || 8 ||
kō dharmaḥ sarvadharmāṇāṁ bhavataḥ paramō mataḥ |
kiṁ japanmucyatē janturjanmasaṁsārabandhanāt || 9 ||
śrī bhīṣma uvāca –
jagatprabhuṁ dēvadēvamanantaṁ puruṣōttamam |
stuvannāmasahasrēṇa puruṣaḥ satatōtthitaḥ || 10 ||
tamēva cārcayannityaṁ bhaktyā puruṣamavyayam |
dhyāyanstuvannamasyaṁśca yajamānastamēva ca || 11 ||
anādinidhanaṁ viṣṇuṁ sarvalōkamahēśvaram |
lōkādhyakṣaṁ stuvannityaṁ sarvaduḥkhātigō bhavēt || 12 ||
brahmaṇyaṁ sarvadharmajñaṁ lōkānāṁ kīrtivardhanam |
lōkanāthaṁ mahadbhūtaṁ sarvabhūtabhavōdbhavam || 13 ||
ēṣa mē sarvadharmāṇāṁ dharmō:’dhikatamō mataḥ |
yadbhaktyā puṇḍarīkākṣaṁ stavairarcēnnaraḥ sadā || 14 ||
paramaṁ yō mahattējaḥ paramaṁ yō mahattapaḥ |
paramaṁ yō mahadbrahma paramaṁ yaḥ parāyaṇam || 15 ||
pavitrāṇāṁ pavitraṁ yō maṅgalānāṁ ca maṅgalam |
daivataṁ daivatānāṁ ca bhūtānāṁ yō:’vyayaḥ pitā || 16 ||
yataḥ sarvāṇi bhūtāni bhavantyādiyugāgamē |
yasmiṁśca pralayaṁ yānti punarēva yugakṣayē || 17 ||
tasya lōkapradhānasya jagannāthasya bhūpatē |
viṣṇōrnāmasahasraṁ mē śr̥ṇu pāpabhayāpaham || 18 ||
yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |
r̥ṣibhiḥ parigītāni tāni vakṣyāmi bhūtayē || 19 ||
r̥ṣirnāmnāṁ sahasrasya vēdavyāsō mahāmuniḥ |
chandō:’nuṣṭup tathā dēvō bhagavāndēvakīsutaḥ || 20 ||
amr̥tāṁśūdbhavō bījaṁ śaktirdēvakinandanaḥ |
trisāmā hr̥dayaṁ tasya śāntyarthē viniyōjyatē || 21 ||
viṣṇuṁ jiṣṇuṁ mahāviṣṇuṁ prabhaviṣṇuṁ mahēśvaram |
anēkarūpa daityāntaṁ namāmi puruṣōttamam || 22 ||
śrīvēdavyāsa uvāca –
ōṁ asya śrīviṣṇōrdivyasahasranāmastōtramahāmantrasya ||
śrī vēdavyāsō bhagavānr̥ṣiḥ | anuṣṭup chandaḥ |
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇō dēvatā |
amr̥tāṁśūdbhavō bhānuriti bījam |
dēvakīnandanaḥ sraṣṭēti śaktiḥ |
udbhavaḥ kṣōbhaṇō dēva iti paramō mantraḥ |
śaṅkhabhr̥nnandakī cakrīti kīlakam |
śārṅgadhanvā gadādhara ityastram |
rathāṅgapāṇirakṣōbhya iti nētram |
trisāmā sāmagaḥ sāmēti kavacam |
ānandaṁ parabrahmēti yōniḥ |
r̥tuḥ sudarśanaḥ kāla iti digbandhaḥ ||
śrīviśvarūpa iti dhyānam |
śrīmahāviṣṇuprītyarthaṁ sahasranāmajapē viniyōgaḥ ||
dhyānam ||
kṣīrōdanvatpradēśē śucimaṇivilasatsaikatērmauktikānāṁ
mālākluptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ |
śubhrairabhrairadabhrairupariviracitairmuktapīyūṣa varṣaiḥ
ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ || 1 ||
bhūḥ pādau yasya nābhirviyadasuranilaścandra sūryau ca nētrē
karṇāvāśāḥ śirō dyaurmukhamapi dahanō yasya vāstēyamabdhiḥ |
antaḥsthaṁ yasya viśvaṁ suranarakhagagōbhōgigandharvadaityaiḥ
citraṁ raṁramyatē taṁ tribhuvana vapuṣaṁ viṣṇumīśaṁ namāmi || 2 ||
ōṁ śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ surēśaṁ
viśvādhāraṁ gaganasadr̥śaṁ mēghavarṇaṁ śubhāṅgam |
lakṣmīkāntaṁ kamalanayanaṁ yōgibhirdhyānagamyaṁ
vandē viṣṇuṁ bhavabhayaharaṁ sarvalōkaikanātham || 3 ||
mēghaśyāmaṁ pītakauśēyavāsaṁ
śrīvatsāṅkaṁ kaustubhōdbhāsitāṅgam |
puṇyōpētaṁ puṇḍarīkāyatākṣaṁ
viṣṇuṁ vandē sarvalōkaikanātham || 4 ||
namaḥ samastabhūtānāmādibhūtāya bhūbhr̥tē |
anēkarūparūpāya viṣṇavē prabhaviṣṇavē || 5 ||
saśaṅkhacakraṁ sakirīṭakuṇḍalaṁ
sapītavastraṁ sarasīruhēkṣaṇam |
sahāravakṣaḥsthalakaustubhaśriyaṁ
namāmi viṣṇuṁ śirasā caturbhujam || 6 ||
chāyāyāṁ pārijātasya hēmasiṁhāsanōpari
āsīnamambudaśyāmamāyatākṣamalaṅkr̥tam |
candrānanaṁ caturbāhuṁ śrīvatsāṅkita vakṣasaṁ
rukmiṇī satyabhāmābhyāṁ sahitaṁ kr̥ṣṇamāśrayē || 7 ||
More Vishnu Stotras
Download PFD here Sri Vishnu Sahasranama Stotram Poorvapeetika
Hymns & Stotras
శ్రీ వేంకటేశ్వర సహస్రనామావళిః – Sri Venkateshwara Sahasranamavali in Telugu
శ్రీ వేంకటేశ సహస్రనామ స్తోత్రం – Sri Venkateshwara Sahasranama Stotram in Telugu
శ్రీ సుబ్రహ్మణ్య సహస్రనామావళిః – Sri Subrahmanya Sahasranamavali in Telugu
శ్రీ లలితా సహస్రనామావళిః – Sri Lalitha Sahasranamavali in Telugu
శ్రీ లలితా సహస్ర నామ స్తోత్రం – ఉత్తరపీఠిక – Sri Lalitha Sahasranama Stotram Uttarapeetika in Telugu
శ్రీ లక్ష్మీ సహస్రనామ స్తోత్రం – Sri Lakshmi Sahasranama Stotram
శ్రీ ఆంజనేయ సహస్రనామ స్తోత్రం – Sri Anjaneya Sahasranama Stotram