Sri Vishnu Sahasranama Stotram Poorvapeetika

0
802
Sri Vishnu Sahasranama Stotram Poorvapeetika
Sri Vishnu Sahasranama Stotram Poorvapeetika in English

Sri Vishnu Sahasranama Stotram Poorvapeetika Lyrics

śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyēt sarvavighnōpaśāntayē || 1 ||

yasya dviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam |
vighnaṁ nighnanti satataṁ viṣvakasēnaṁ tamāśrayē || 2 ||

vyāsaṁ vasiṣṭhanaptāraṁ śaktēḥ pautramakalmaṣam |
parāśarātmajaṁ vandē śukatātaṁ tapōnidhim || 3 ||

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē |
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ || 4 ||

avikārāya śuddhāya nityāya paramātmanē |
sadaikarūparūpāya viṣṇavē sarvajiṣṇavē || 5 ||

yasya smaraṇamātrēṇa janmasaṁsārabandhanāt |
vimucyatē namastasmai viṣṇavē prabhaviṣṇavē || 6 ||

ōm namō viṣṇavē prabhaviṣṇavē |

śrīvaiśampāyana uvāca –
śrutvā dharmānaśēṣēṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṁ punarēvābhyabhāṣata || 7 ||

yudhiṣṭhira uvāca –
kimēkaṁ daivataṁ lōkē kiṁ vāpyēkaṁ parāyaṇam |
stuvantaḥ kaṁ kamarcantaḥ prāpnuyurmānavāḥ śubham || 8 ||

kō dharmaḥ sarvadharmāṇāṁ bhavataḥ paramō mataḥ |
kiṁ japanmucyatē janturjanmasaṁsārabandhanāt || 9 ||

śrī bhīṣma uvāca –
jagatprabhuṁ dēvadēvamanantaṁ puruṣōttamam |
stuvannāmasahasrēṇa puruṣaḥ satatōtthitaḥ || 10 ||

tamēva cārcayannityaṁ bhaktyā puruṣamavyayam |
dhyāyanstuvannamasyaṁśca yajamānastamēva ca || 11 ||

anādinidhanaṁ viṣṇuṁ sarvalōkamahēśvaram |
lōkādhyakṣaṁ stuvannityaṁ sarvaduḥkhātigō bhavēt || 12 ||

brahmaṇyaṁ sarvadharmajñaṁ lōkānāṁ kīrtivardhanam |
lōkanāthaṁ mahadbhūtaṁ sarvabhūtabhavōdbhavam || 13 ||

ēṣa mē sarvadharmāṇāṁ dharmō:’dhikatamō mataḥ |
yadbhaktyā puṇḍarīkākṣaṁ stavairarcēnnaraḥ sadā || 14 ||

paramaṁ yō mahattējaḥ paramaṁ yō mahattapaḥ |
paramaṁ yō mahadbrahma paramaṁ yaḥ parāyaṇam || 15 ||

pavitrāṇāṁ pavitraṁ yō maṅgalānāṁ ca maṅgalam |
daivataṁ daivatānāṁ ca bhūtānāṁ yō:’vyayaḥ pitā || 16 ||

yataḥ sarvāṇi bhūtāni bhavantyādiyugāgamē |
yasmiṁśca pralayaṁ yānti punarēva yugakṣayē || 17 ||

tasya lōkapradhānasya jagannāthasya bhūpatē |
viṣṇōrnāmasahasraṁ mē śr̥ṇu pāpabhayāpaham || 18 ||

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |
r̥ṣibhiḥ parigītāni tāni vakṣyāmi bhūtayē || 19 ||

r̥ṣirnāmnāṁ sahasrasya vēdavyāsō mahāmuniḥ |
chandō:’nuṣṭup tathā dēvō bhagavāndēvakīsutaḥ || 20 ||

amr̥tāṁśūdbhavō bījaṁ śaktirdēvakinandanaḥ |
trisāmā hr̥dayaṁ tasya śāntyarthē viniyōjyatē || 21 ||

viṣṇuṁ jiṣṇuṁ mahāviṣṇuṁ prabhaviṣṇuṁ mahēśvaram |
anēkarūpa daityāntaṁ namāmi puruṣōttamam || 22 ||

śrīvēdavyāsa uvāca –
ōṁ asya śrīviṣṇōrdivyasahasranāmastōtramahāmantrasya ||

śrī vēdavyāsō bhagavānr̥ṣiḥ | anuṣṭup chandaḥ |
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇō dēvatā |
amr̥tāṁśūdbhavō bhānuriti bījam |
dēvakīnandanaḥ sraṣṭēti śaktiḥ |
udbhavaḥ kṣōbhaṇō dēva iti paramō mantraḥ |
śaṅkhabhr̥nnandakī cakrīti kīlakam |
śārṅgadhanvā gadādhara ityastram |
rathāṅgapāṇirakṣōbhya iti nētram |
trisāmā sāmagaḥ sāmēti kavacam |
ānandaṁ parabrahmēti yōniḥ |
r̥tuḥ sudarśanaḥ kāla iti digbandhaḥ ||

śrīviśvarūpa iti dhyānam |
śrīmahāviṣṇuprītyarthaṁ sahasranāmajapē viniyōgaḥ ||

dhyānam ||

kṣīrōdanvatpradēśē śucimaṇivilasatsaikatērmauktikānāṁ
mālākluptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ |
śubhrairabhrairadabhrairupariviracitairmuktapīyūṣa varṣaiḥ
ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ || 1 ||

bhūḥ pādau yasya nābhirviyadasuranilaścandra sūryau ca nētrē
karṇāvāśāḥ śirō dyaurmukhamapi dahanō yasya vāstēyamabdhiḥ |
antaḥsthaṁ yasya viśvaṁ suranarakhagagōbhōgigandharvadaityaiḥ
citraṁ raṁramyatē taṁ tribhuvana vapuṣaṁ viṣṇumīśaṁ namāmi || 2 ||

ōṁ śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ surēśaṁ
viśvādhāraṁ gaganasadr̥śaṁ mēghavarṇaṁ śubhāṅgam |
lakṣmīkāntaṁ kamalanayanaṁ yōgibhirdhyānagamyaṁ
vandē viṣṇuṁ bhavabhayaharaṁ sarvalōkaikanātham || 3 ||

mēghaśyāmaṁ pītakauśēyavāsaṁ
śrīvatsāṅkaṁ kaustubhōdbhāsitāṅgam |
puṇyōpētaṁ puṇḍarīkāyatākṣaṁ
viṣṇuṁ vandē sarvalōkaikanātham || 4 ||

namaḥ samastabhūtānāmādibhūtāya bhūbhr̥tē |
anēkarūparūpāya viṣṇavē prabhaviṣṇavē || 5 ||

saśaṅkhacakraṁ sakirīṭakuṇḍalaṁ
sapītavastraṁ sarasīruhēkṣaṇam |
sahāravakṣaḥsthalakaustubhaśriyaṁ
namāmi viṣṇuṁ śirasā caturbhujam || 6 ||

chāyāyāṁ pārijātasya hēmasiṁhāsanōpari
āsīnamambudaśyāmamāyatākṣamalaṅkr̥tam |
candrānanaṁ caturbāhuṁ śrīvatsāṅkita vakṣasaṁ
rukmiṇī satyabhāmābhyāṁ sahitaṁ kr̥ṣṇamāśrayē || 7 ||

More Vishnu Stotras

Download PFD here Sri Vishnu Sahasranama Stotram Poorvapeetika

Hymns & Stotras

Varahi Sahasranamam – వారాహీ సహస్రనామం

What happens if Lalitha Sahasranamam is chanted wrong?

Sri Vishnu Sahasranama Stotram

Sri Vishnu Sahasranama Stotram Poorvapeetika

Sri Vishnu Sahasranama Stotram Uttarapeetika

శ్రీ వేంకటేశ్వర సహస్రనామావళిః – Sri Venkateshwara Sahasranamavali in Telugu

శ్రీ వేంకటేశ సహస్రనామ స్తోత్రం – Sri Venkateshwara Sahasranama Stotram in Telugu

శ్రీ సుబ్రహ్మణ్య సహస్రనామావళిః – Sri Subrahmanya Sahasranamavali in Telugu

శ్రీ లలితా సహస్రనామావళిః – Sri Lalitha Sahasranamavali in Telugu

శ్రీ లలితా సహస్ర నామ స్తోత్రం – ఉత్తరపీఠిక – Sri Lalitha Sahasranama Stotram Uttarapeetika in Telugu

Sri Shiva Sahasranama stotram

శ్రీ లక్ష్మీ సహస్రనామ స్తోత్రం – Sri Lakshmi Sahasranama Stotram

శ్రీ ఆంజనేయ సహస్రనామ స్తోత్రం – Sri Anjaneya Sahasranama Stotram

శ్రీ రామ సహస్రనామ స్తోత్రం – Sri Raama Sahasranama Stotram

LEAVE A REPLY

Please enter your comment!
Please enter your name here