
Subrahmanya Ashtakam / Karavalamba Stotram
hē svāminātha karuṇākara dīnabandhō |
śrīpārvatīśamukhapaṅkaja padmabandhō |
śrīśādidēvagaṇapūjitapādapadma |
vallīsanātha mama dēhi karāvalambam || 1 ||
dēvādidēvanuta dēvagaṇādhinātha |
dēvēndravandya mr̥dupaṅkajamañjupāda |
dēvarṣināradamunīndrasugītakīrtē |
vallīsanātha mama dēhi karāvalambam || 2 ||
nityānnadāna niratākhila rōgahārin |
tasmātpradāna paripūritabhaktakāma |
śr̥tyāgamapraṇavavācyanijasvarūpa |
vallīsanātha mama dēhi karāvalambam || 3 ||
krauñcāsurēndra parikhaṇḍana śaktiśūla |
pāśādiśastraparimaṇḍitadivyapāṇē |
śrīkuṇḍalīśa dhr̥tatuṇḍa śikhīndravāha |
vallīsanātha mama dēhi karāvalambam || 4 ||
dēvādidēva rathamaṇḍala madhya vēdya |
dēvēndra pīṭhanagaraṁ dr̥ḍhacāpahastam |
śūraṁ nihatya surakōṭibhirīḍyamāna |
vallīsanātha mama dēhi karāvalambam || 5 ||
hārādiratnamaṇiyuktakirīṭahāra |
kēyūrakuṇḍalalasatkavacābhirāma |
hē vīra tāraka jayā:’marabr̥ndavandya |
vallīsanātha mama dēhi karāvalambam || 6 ||
pañcākṣarādimanumantrita gāṅgatōyaiḥ |
pañcāmr̥taiḥ pramuditēndramukhairmunīndraiḥ |
paṭṭābhiṣikta hariyukta parāsanātha |
vallīsanātha mama dēhi karāvalambam || 7 ||
śrīkārtikēya karuṇāmr̥tapūrṇadr̥ṣṭyā |
kāmādirōgakaluṣīkr̥taduṣṭacittam |
bhaktvā tu māmavakalādhara kāntikāntyā |
vallīsanātha mama dēhi karāvalambam || 8 ||
subrahmaṇya karāvalambaṁ puṇyaṁ yē paṭhanti dvijōttamāḥ |
tē sarvē mukti māyānti subrahmaṇya prasādataḥ |
subrahmaṇya karāvalambamidaṁ prātarutthāya yaḥ paṭhēt |
kōṭijanmakr̥taṁ pāpaṁ tat-kṣaṇādēva naśyati || 9 ||
Download PDF here Subrahmanya Ashtakam
Subrahmanya Swamy Related Posts:
శ్రీ సుబ్రహ్మణ్యేశ్వర పూజా విధానం – Sri Subrahmanya Pooja Vidhanam in Telugu
శ్రీ సుబ్రహ్మణ్య సహస్రనామావళిః – Sri Subrahmanya Sahasranamavali in Telugu
శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామావళిః – Sri Subrahmanya Ashtottara Satanamavali in Telugu
శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామ స్తోత్రం – Sri Subrahmanya Ashtottara Satanama Stotram in Telugu
శ్రీ సుబ్రహ్మణ్య షోడశనామస్తోత్రం – Sri Subrahmanya Shodasa Nama Stotram in Telugu
సుబ్రహ్మణ్య భుజంగం – Subrahmanya (Bhujangam) Ashtakam in Telugu