Subrahmanya Bhujanga Stotram in English | Adi Sankaracharya Stotram
Subrahmanya Bhujanga Stotram Lyrics
sadā bālarūpā:’pi vighnādrihantrī – mahādantivaktrā:’pi pañcāsyamānyā |
vidhīndrādimr̥gyā gaṇēśābhidhā mē – vidhattāṁ śriyaṁ kā:’pi kalyāṇamūrtiḥ || 1 ||
na jānāmi śabdaṁ na jānāmi cārthaṁ – na jānāmi padyaṁ na jānāmi gadyam |
cidēkā ṣaḍāsyā hr̥di dyōtatē mē – mukhānniḥsarantē giraścāpi citram || 2 ||
mayūrādhirūḍhaṁ mahāvākyagūḍhaṁ – manōhāridēhaṁ mahaccittagēham |
mahīdēvadēvaṁ mahāvēdabhāvaṁ – mahādēvabālaṁ bhajē lōkapālam || 3 ||
yadā saṁnidhānaṁ gatā mānavā mē – bhavāmbhōdhipāraṁ gatāstē tadaiva |
iti vyañjayansindhutīrē ya āstē – tamīḍē pavitraṁ parāśaktiputram || 4 ||
yathābdhēstaraṅgā layaṁ yānti tuṅgāstathaivāpadaḥ saṁnidhau sēvatāṁ mē |
itīvōrmipaṅktīrnr̥ṇāṁ darśayantaṁ – sadā bhāvayē hr̥tsarōjē guhaṁ tam || 5 ||
girau mannivāsē narā yē:’dhirūḍhāstadā parvatē rājatē tē:’dhirūḍhāḥ |
itīva bruvangandhaśailādhirūḍhaḥ – sa dēvō mudē mē sadā ṣaṇmukhō:’stu || 6 ||
mahāmbhōdhitīrē mahāpāpacōrē – munīndrānukūlē sugandhākhyaśailē |
guhāyāṁ vasantaṁ svabhāsā lasantaṁ – janārtiṁ harantaṁ śrayāmō guhaṁ tam || 7 ||
lasatsvarṇagēhē nr̥ṇāṁ kāmadōhē – sumastōmasañchannamāṇikyamañcē |
samudyatsahasrārkatulyaprakāśaṁ – sadā bhāvayē kārtikēyaṁ surēśam || 8 ||
raṇaddhaṁsakē mañjulē:’tyantaśōṇē – manōhārilāvaṇyapīyūṣapūrṇē |
manaḥṣaṭpadō mē bhavaklēśataptaḥ – sadā mōdatāṁ skanda tē pādapadmē || 9 ||
suvarṇābhadivyāmbarairbhāsamānāṁ – kvaṇatkiṅkiṇīmēkhalāśōbhamānām |
lasaddhēmapaṭṭēna vidyōtamānāṁ – kaṭiṁ bhāvayē skanda tē dīpyamānām || 10 ||
pulindēśakanyāghanābhōgatuṅgastanāliṅganāsaktakāśmīrarāgam |
namasyāmyahaṁ tārakārē tavōraḥ – svabhaktāvanē sarvadā sānurāgam || 11 ||
vidhau klr̥ptadaṇḍānsvalīlādhr̥tāṇḍānnirastēbhaśuṇḍāndviṣatkāladaṇḍān |
hatēndrāriṣaṇḍānjagatrāṇaśauṇḍānsadā tē pracaṇḍānśrayē bāhudaṇḍān || 12 ||
sadā śāradāḥ ṣaṇmr̥gāṅkā yadi syuḥ – samudyanta ēva sthitāścētsamantāt |
sadā pūrṇabimbāḥ kalaṅkaiśca hīnāstadā tvanmukhānāṁ bruvē skanda sāmyam || 13 ||
sphuranmandahāsaiḥ sahaṁsāni cañcatkaṭākṣāvalībhr̥ṅgasaṅghōjjvalāni |
sudhāsyandibimbādharāṇīśasūnō – tavālōkayē ṣaṇmukhāmbhōruhāṇi || 14 ||
viśālēṣu karṇāntadīrghēṣvajasraṁ – dayāsyandiṣu dvādaśasvīkṣaṇēṣu |
mayīṣatkaṭākṣaḥ sakr̥tpātitaścēdbhavēttē dayāśīla kā nāma hāniḥ || 15 ||
sutāṅgōdbhavō mē:’si jīvēti ṣaḍdhā – japanmantramīśō mudā jighratē yān |
jagadbhārabhr̥dbhyō jagannātha tēbhyaḥ – kirīṭōjjvalēbhyō namō mastakēbhyaḥ || 16 ||
sphuradratnakēyūrahārābhirāmaścalatkuṇḍalaśrīlasadgaṇḍabhāgaḥ |
kaṭau pītavāsāḥ karē cāruśaktiḥ – purastānmamāstāṁ purārēstanūjaḥ || 17 ||
ihāyāhi vatsēti hastānprasāryāhvayatyādarācchaṅkarē māturaṅkāt |
samutpatya tātaṁ śrayantaṁ kumāraṁ – harāśliṣṭagātraṁ bhajē bālamūrtim || 18 ||
kumārēśasūnō guha skanda sēnāpatē śaktipāṇē mayūrādhirūḍha |
pulindātmajākānta bhaktārtihārin – prabhō tārakārē sadā rakṣa māṁ tvam || 19 ||
praśāntēndriyē naṣṭasañjñē vicēṣṭē – kaphōdgārivaktrē bhayōtkampigātrē |
prayāṇōnmukhē mayyanāthē tadānīṁ – drutaṁ mē dayālō bhavāgrē guha tvam || 20 ||
kr̥tāntasya dūtēṣu caṇḍēṣu kōpāddahacchinddhi bhinddhīti māṁ tarjayatsu |
mayūraṁ samāruhya mā bhairiti tvaṁ – puraḥ śaktipāṇirmamāyāhi śīghram || 21 ||
praṇamyāsakr̥tpādayōstē patitvā – prasādya prabhō prārthayē:’nēkavāram |
na vaktuṁ kṣamō:’haṁ tadānīṁ kr̥pābdhē – na kāryāntakālē manāgapyupēkṣā || 22 ||
sahasrāṇḍabhōktā tvayā śūranāmā – hatastārakaḥ siṁhavaktraśca daityaḥ |
mamāntarhr̥disthaṁ manaḥklēśamēkaṁ – na haṁsi prabhō kiṁ karōmi kva yāmi || 23 ||
ahaṁ sarvadā duḥkhabhārāvasannō – bhavāndīnabandhustvadanyaṁ na yācē |
bhavadbhaktirōdhaṁ sadā klr̥ptabādhaṁ – mamādhiṁ drutaṁ nāśayōmāsuta tvam || 24 ||
apasmārakuṣṭakṣayārśaḥ pramēhajvarōnmādagulmādirōgā mahāntaḥ |
piśācāśca sarvē bhavatpatrabhūtiṁ – vilōkya kṣaṇāttārakārē dravantē || 25 ||
dr̥śi skandamūrtiḥ śrutau skandakīrtirmukhē mē pavitraṁ sadā taccaritram |
karē tasya kr̥tyaṁ vapustasya bhr̥tyaṁ – guhē santu līnā mamāśēṣabhāvāḥ || 26 ||
munīnāmutāhō nr̥ṇāṁ bhaktibhājāmabhīṣṭapradāḥ santi sarvatra dēvāḥ |
nr̥ṇāmantyajānāmapi svārthadānē – guhāddēvamanyaṁ na jānē na jānē || 27 ||
kalatraṁ sutā bandhuvargaḥ paśurvā – narō vātha nārī gr̥hē yē madīyāḥ |
yajantō namantaḥ stuvantō bhavantaṁ – smarantaśca tē santu sarvē kumāra || 28 ||
mr̥gāḥ pakṣiṇō daṁśakā yē ca duṣṭāstathā vyādhayō bādhakā yē madaṅgē |
bhavacchaktitīkṣṇāgrabhinnāḥ sudūrē – vinaśyantu tē cūrṇitakrauñcaśaila || 29 ||
janitrī pitā ca svaputrāparādhaṁ – sahētē na kiṁ dēvasēnādhinātha |
ahaṁ cātibālō bhavān lōkatātaḥ – kṣamasvāparādhaṁ samastaṁ mahēśa || 30 ||
namaḥ kēkinē śaktayē cāpi tubhyaṁ – namaśchāga tubhyaṁ namaḥ kukkuṭāya |
namaḥ sindhavē sindhudēśāya tubhyaṁ – punaḥ skandamūrtē namastē namō:’stu || 31 ||
jayānandabhūmaṁ jayāpāradhāmaṁ – jayāmōghakīrtē jayānandamūrtē |
jayānandasindhō jayāśēṣabandhō – jaya tvaṁ sadā muktidānēśasūnō || 32 ||
bhujaṅgākhyavr̥ttēna klr̥ptaṁ stavaṁ yaḥ – paṭhēdbhaktiyuktō guhaṁ sampraṇamya |
sa putrānkalatraṁ dhanaṁ dīrghamāyurlabhētskandasāyujyamantē naraḥ saḥ || 33 ||
Download PDF here Subrahmanya Bhujanga Stotram
Subrahmanya Swamy Related Posts:
శ్రీ సుబ్రహ్మణ్యేశ్వర పూజా విధానం – Sri Subrahmanya Pooja Vidhanam in Telugu
శ్రీ సుబ్రహ్మణ్య సహస్రనామావళిః – Sri Subrahmanya Sahasranamavali in Telugu
శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామావళిః – Sri Subrahmanya Ashtottara Satanamavali in Telugu
శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామ స్తోత్రం – Sri Subrahmanya Ashtottara Satanama Stotram in Telugu
శ్రీ సుబ్రహ్మణ్య షోడశనామస్తోత్రం – Sri Subrahmanya Shodasa Nama Stotram in Telugu
సుబ్రహ్మణ్య భుజంగం – Subrahmanya (Bhujangam) Ashtakam in Telugu