Subrahmanya Bhujanga Stotram

0
517

Subrahmanya Bhujanga StotramSubrahmanya Bhujanga Stotram in English | Adi Sankaracharya Stotram

Subrahmanya Bhujanga Stotram Lyrics

sadā bālarūpā:’pi vighnādrihantrī – mahādantivaktrā:’pi pañcāsyamānyā |
vidhīndrādimr̥gyā gaṇēśābhidhā mē – vidhattāṁ śriyaṁ kā:’pi kalyāṇamūrtiḥ || 1 ||

na jānāmi śabdaṁ na jānāmi cārthaṁ – na jānāmi padyaṁ na jānāmi gadyam |
cidēkā ṣaḍāsyā hr̥di dyōtatē mē – mukhānniḥsarantē giraścāpi citram || 2 ||

mayūrādhirūḍhaṁ mahāvākyagūḍhaṁ – manōhāridēhaṁ mahaccittagēham |
mahīdēvadēvaṁ mahāvēdabhāvaṁ – mahādēvabālaṁ bhajē lōkapālam || 3 ||

yadā saṁnidhānaṁ gatā mānavā mē – bhavāmbhōdhipāraṁ gatāstē tadaiva |
iti vyañjayansindhutīrē ya āstē – tamīḍē pavitraṁ parāśaktiputram || 4 ||

yathābdhēstaraṅgā layaṁ yānti tuṅgāstathaivāpadaḥ saṁnidhau sēvatāṁ mē |
itīvōrmipaṅktīrnr̥ṇāṁ darśayantaṁ – sadā bhāvayē hr̥tsarōjē guhaṁ tam || 5 ||

girau mannivāsē narā yē:’dhirūḍhāstadā parvatē rājatē tē:’dhirūḍhāḥ |
itīva bruvangandhaśailādhirūḍhaḥ – sa dēvō mudē mē sadā ṣaṇmukhō:’stu || 6 ||

mahāmbhōdhitīrē mahāpāpacōrē – munīndrānukūlē sugandhākhyaśailē |
guhāyāṁ vasantaṁ svabhāsā lasantaṁ – janārtiṁ harantaṁ śrayāmō guhaṁ tam || 7 ||

lasatsvarṇagēhē nr̥ṇāṁ kāmadōhē – sumastōmasañchannamāṇikyamañcē |
samudyatsahasrārkatulyaprakāśaṁ – sadā bhāvayē kārtikēyaṁ surēśam || 8 ||

raṇaddhaṁsakē mañjulē:’tyantaśōṇē – manōhārilāvaṇyapīyūṣapūrṇē |
manaḥṣaṭpadō mē bhavaklēśataptaḥ – sadā mōdatāṁ skanda tē pādapadmē || 9 ||

suvarṇābhadivyāmbarairbhāsamānāṁ – kvaṇatkiṅkiṇīmēkhalāśōbhamānām |
lasaddhēmapaṭṭēna vidyōtamānāṁ – kaṭiṁ bhāvayē skanda tē dīpyamānām || 10 ||

pulindēśakanyāghanābhōgatuṅgastanāliṅganāsaktakāśmīrarāgam |
namasyāmyahaṁ tārakārē tavōraḥ – svabhaktāvanē sarvadā sānurāgam || 11 ||

vidhau klr̥ptadaṇḍānsvalīlādhr̥tāṇḍānnirastēbhaśuṇḍāndviṣatkāladaṇḍān |
hatēndrāriṣaṇḍānjagatrāṇaśauṇḍānsadā tē pracaṇḍānśrayē bāhudaṇḍān || 12 ||

sadā śāradāḥ ṣaṇmr̥gāṅkā yadi syuḥ – samudyanta ēva sthitāścētsamantāt |
sadā pūrṇabimbāḥ kalaṅkaiśca hīnāstadā tvanmukhānāṁ bruvē skanda sāmyam || 13 ||

sphuranmandahāsaiḥ sahaṁsāni cañcatkaṭākṣāvalībhr̥ṅgasaṅghōjjvalāni |
sudhāsyandibimbādharāṇīśasūnō – tavālōkayē ṣaṇmukhāmbhōruhāṇi || 14 ||

viśālēṣu karṇāntadīrghēṣvajasraṁ – dayāsyandiṣu dvādaśasvīkṣaṇēṣu |
mayīṣatkaṭākṣaḥ sakr̥tpātitaścēdbhavēttē dayāśīla kā nāma hāniḥ || 15 ||

sutāṅgōdbhavō mē:’si jīvēti ṣaḍdhā – japanmantramīśō mudā jighratē yān |
jagadbhārabhr̥dbhyō jagannātha tēbhyaḥ – kirīṭōjjvalēbhyō namō mastakēbhyaḥ || 16 ||

sphuradratnakēyūrahārābhirāmaścalatkuṇḍalaśrīlasadgaṇḍabhāgaḥ |
kaṭau pītavāsāḥ karē cāruśaktiḥ – purastānmamāstāṁ purārēstanūjaḥ || 17 ||

ihāyāhi vatsēti hastānprasāryāhvayatyādarācchaṅkarē māturaṅkāt |
samutpatya tātaṁ śrayantaṁ kumāraṁ – harāśliṣṭagātraṁ bhajē bālamūrtim || 18 ||

kumārēśasūnō guha skanda sēnāpatē śaktipāṇē mayūrādhirūḍha |
pulindātmajākānta bhaktārtihārin – prabhō tārakārē sadā rakṣa māṁ tvam || 19 ||

praśāntēndriyē naṣṭasañjñē vicēṣṭē – kaphōdgārivaktrē bhayōtkampigātrē |
prayāṇōnmukhē mayyanāthē tadānīṁ – drutaṁ mē dayālō bhavāgrē guha tvam || 20 ||

kr̥tāntasya dūtēṣu caṇḍēṣu kōpāddahacchinddhi bhinddhīti māṁ tarjayatsu |
mayūraṁ samāruhya mā bhairiti tvaṁ – puraḥ śaktipāṇirmamāyāhi śīghram || 21 ||

praṇamyāsakr̥tpādayōstē patitvā – prasādya prabhō prārthayē:’nēkavāram |
na vaktuṁ kṣamō:’haṁ tadānīṁ kr̥pābdhē – na kāryāntakālē manāgapyupēkṣā || 22 ||

sahasrāṇḍabhōktā tvayā śūranāmā – hatastārakaḥ siṁhavaktraśca daityaḥ |
mamāntarhr̥disthaṁ manaḥklēśamēkaṁ – na haṁsi prabhō kiṁ karōmi kva yāmi || 23 ||

ahaṁ sarvadā duḥkhabhārāvasannō – bhavāndīnabandhustvadanyaṁ na yācē |
bhavadbhaktirōdhaṁ sadā klr̥ptabādhaṁ – mamādhiṁ drutaṁ nāśayōmāsuta tvam || 24 ||

apasmārakuṣṭakṣayārśaḥ pramēhajvarōnmādagulmādirōgā mahāntaḥ |
piśācāśca sarvē bhavatpatrabhūtiṁ – vilōkya kṣaṇāttārakārē dravantē || 25 ||

dr̥śi skandamūrtiḥ śrutau skandakīrtirmukhē mē pavitraṁ sadā taccaritram |
karē tasya kr̥tyaṁ vapustasya bhr̥tyaṁ – guhē santu līnā mamāśēṣabhāvāḥ || 26 ||

munīnāmutāhō nr̥ṇāṁ bhaktibhājāmabhīṣṭapradāḥ santi sarvatra dēvāḥ |
nr̥ṇāmantyajānāmapi svārthadānē – guhāddēvamanyaṁ na jānē na jānē || 27 ||

kalatraṁ sutā bandhuvargaḥ paśurvā – narō vātha nārī gr̥hē yē madīyāḥ |
yajantō namantaḥ stuvantō bhavantaṁ – smarantaśca tē santu sarvē kumāra || 28 ||

mr̥gāḥ pakṣiṇō daṁśakā yē ca duṣṭāstathā vyādhayō bādhakā yē madaṅgē |
bhavacchaktitīkṣṇāgrabhinnāḥ sudūrē – vinaśyantu tē cūrṇitakrauñcaśaila || 29 ||

janitrī pitā ca svaputrāparādhaṁ – sahētē na kiṁ dēvasēnādhinātha |
ahaṁ cātibālō bhavān lōkatātaḥ – kṣamasvāparādhaṁ samastaṁ mahēśa || 30 ||

namaḥ kēkinē śaktayē cāpi tubhyaṁ – namaśchāga tubhyaṁ namaḥ kukkuṭāya |
namaḥ sindhavē sindhudēśāya tubhyaṁ – punaḥ skandamūrtē namastē namō:’stu || 31 ||

jayānandabhūmaṁ jayāpāradhāmaṁ – jayāmōghakīrtē jayānandamūrtē |
jayānandasindhō jayāśēṣabandhō – jaya tvaṁ sadā muktidānēśasūnō || 32 ||

bhujaṅgākhyavr̥ttēna klr̥ptaṁ stavaṁ yaḥ – paṭhēdbhaktiyuktō guhaṁ sampraṇamya |
sa putrānkalatraṁ dhanaṁ dīrghamāyurlabhētskandasāyujyamantē naraḥ saḥ || 33 ||

Download PDF here Subrahmanya Bhujanga Stotram

Subrahmanya Swamy Related Posts:

How to Celebrate Skanda Sashti ?

శ్రీ స్కందలహరీ – Sri Skanda Lahari in Telugu

Sri Skanda Lahari 1 | Sri Subramanya Trishathi

Subramanya Shasti or Skanda Shasti

Aadi Krithigai Festival Story – 2022/23 Date

శ్రీ సుబ్రహ్మణ్యేశ్వర పూజా విధానం – Sri Subrahmanya Pooja Vidhanam in Telugu

శ్రీ సుబ్రహ్మణ్య సహస్రనామావళిః – Sri Subrahmanya Sahasranamavali in Telugu

శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామావళిః – Sri Subrahmanya Ashtottara Satanamavali in Telugu

శ్రీ సుబ్రహ్మణ్య అష్టోత్తరశతనామ స్తోత్రం – Sri Subrahmanya Ashtottara Satanama Stotram in Telugu

శ్రీ సుబ్రహ్మణ్య షోడశనామస్తోత్రం – Sri Subrahmanya Shodasa Nama Stotram in Telugu

సుబ్రహ్మణ్య భుజంగం – Subrahmanya (Bhujangam) Ashtakam in Telugu

Sri Subrahmanya ashtottara satanama stotram

 

Subrahmanya Ashtakam

Sri Subrahmanya Pancharatnam

LEAVE A REPLY

Please enter your comment!
Please enter your name here