
Siva Stotras – Uma Maheshwara Stotram Lyrics
namaḥ śivābhyāṁ navayauvanābhyāṁ parasparāśliṣṭavapurdharābhyāṁ
nagēndrakanyāvr̥ṣakētanābhyāṁ namō namaḥ śaṅkarapārvatībhyām || 1 ||
namaḥ śivābhyāṁ sarasōtsavābhyāṁ namaskr̥tābhīṣṭavarapradābhyāṁ
nārāyaṇēnārcitapādukābhyāṁ namō namaḥ śaṅkarapārvatībhyām || 2 ||
namaḥ śivābhyāṁ vr̥ṣavāhanābhyāṁ viriñciviṣṇvindrasupūjitābhyāṁ
vibhūtipāṭīravilēpanābhyāṁ namō namaḥ śaṅkarapārvatībhyām || 3 ||
namaḥ śivābhyāṁ jagadīśvarābhyāṁ jagatpatibhyāṁ jayavigrahābhyāṁ
jambhārimukhyairabhivanditābhyāṁ namō namaḥ śaṅkarapārvatībhyām || 4 ||
namaḥ śivābhyāṁ paramauṣadhābhyāṁ pañcākṣarīpañjararañjitābhyāṁ
prapañcasr̥ṣṭisthitisaṁhr̥tābhyāṁ namō namaḥ śaṅkarapārvatībhyām || 5 ||
namaḥ śivābhyāmatisundarābhyāṁ atyantamāsaktahr̥dambujābhyāṁ
aśēṣalōkaikahitaṅkarābhyāṁ namō namaḥ śaṅkarapārvatībhyām || 6 ||
namaḥ śivābhyāṁ kalināśanābhyāṁ kaṅkālakalyāṇavapurdharābhyāṁ
kailāsaśailasthitadēvatābhyāṁ namō namaḥ śaṅkarapārvatībhyām || 7 ||
namaḥ śivābhyāmaśubhāpahābhyāṁ aśēṣalōkaikaviśēṣitābhyāṁ
akuṇṭhitābhyāṁ smr̥tisambhr̥tābhyāṁ namō namaḥ śaṅkarapārvatībhyām || 8 ||
namaḥ śivābhyāṁ rathavāhanābhyāṁ ravīnduvaiśvānaralōcanābhyāṁ
rākāśaśāṅkābhamukhāmbujābhyāṁ namō namaḥ śaṅkarapārvatībhyām || 9 ||
namaḥ śivābhyāṁ jaṭilandharābhyāṁ jarāmr̥tibhyāṁ ca vivarjitābhyāṁ
janārdanābjōdbhavapūjitābhyāṁ namō namaḥ śaṅkarapārvatībhyām || 10 ||
namaḥ śivābhyāṁ viṣamēkṣaṇābhyāṁ bilvacchadāmallikadāmabhr̥dbhyāṁ
śōbhāvatīśāntavatīśvarābhyāṁ namō namaḥ śaṅkarapārvatībhyām || 11 ||
namaḥ śivābhyāṁ paśupālakābhyāṁ jagatrayīrakṣaṇabaddhahr̥dbhyāṁ
samastadēvāsurapūjitābhyāṁ namō namaḥ śaṅkarapārvatībhyām || 12 ||
stōtraṁ trisandhyaṁ śivapārvatībhyāṁ bhaktyā paṭhēddvādaśakaṁ narō yaḥ
sa sarvasaubhāgyaphalāni bhuṅktē śatāyurāntē śivalōkamēti || 13 ||
Lord Siva Stotrams
Download PDF here Uma maheshwara stotram
Hymns & Stotram
శ్రీ శివ అష్టోత్తరశతనామావళిః – Sri siva Ashtottara Satanamavali
శ్రీ శివ సహస్రనామ స్తోత్రం – ఉత్తరపీఠిక – Sri Siva Sahasranama stotram – Uttara Peetika
శ్రీ శివ సహస్రనామ స్తోత్రం – పూర్వపీఠిక – Sri Siva Sahasranama stotram – Poorva Peetika
శివునికి రుద్రాభిషేకం ఎందుకు చేస్తారు ? | Siva Rudrabhishekam In Telugu