
siva stotras / Vaidyanathashtakam
śrīrāmasaumitrijaṭāyuvēda
ṣaḍānanāditya kujārcitāya |
śrīnīlakaṇṭhāya dayāmayāya
śrīvaidyanāthāya namaḥ śivāya || 1 ||
gaṅgāpravāhēndu jaṭādharāya
trilōcanāya smara kālahantrē |
samasta dēvairabhipūjitāya
śrīvaidyanāthāya namaḥ śivāya || 2 ||
bhaktapriyāya tripurāntakāya
pinākinē duṣṭaharāya nityam |
pratyakṣalīlāya manuṣyalōkē
śrīvaidyanāthāya namaḥ śivāya || 3 ||
prabhūtavātādi samastarōga
pranāśakartrē munivanditāya |
prabhākarēndvagnivilōcanāya
śrīvaidyanāthāya namaḥ śivāya || 4 ||
vākṣrōtra nētrāṅghri vihīnajantōḥ
vākṣrōtranētrāṅghrisukhapradāya |
kuṣṭhādisarvōnnatarōgahantrē
śrīvaidyanāthāya namaḥ śivāya || 5 ||
vēdāntavēdyāya jaganmayāya
yōgīśvaradhyēyapadāmbujāya |
trimūrtirūpāya sahasranāmnē
śrīvaidyanāthāya namaḥ śivāya || 6 ||
svatīrthamr̥dbhasmabhr̥tāṅgabhājāṁ
piśācaduḥkhārtibhayāpahāya |
ātmasvarūpāya śarīrabhājāṁ
śrīvaidyanāthāya namaḥ śivāya || 7 ||
śrīnīlakaṇṭhāya vr̥ṣadhvajāya
srakgandhabhasmādyabhiśōbhitāya |
suputradārādi subhāgyadāya
śrīvaidyanāthāya namaḥ śivāya || 8 ||