
Lord Shiva Stotras
paśūnāṁ patiṁ pāpanāśaṁ parēśaṁ –
gajēndrasya kr̥ttiṁ vasānaṁ varēṇyam |
jaṭājūṭamadhyē sphuradgāṅgavāriṁ –
mahādēvamēkaṁ smarāmi smarārim || 1 ||
mahēśaṁ surēśaṁ surārātināśaṁ –
vibhuṁ viśvanāthaṁ vibhūtyaṅgabhūṣam |
virūpākṣamindvarkavahnitrinētraṁ –
sadānandamīḍē prabhuṁ pañcavaktram || 2 ||
girīśaṁ gaṇēśaṁ galē nīlavarṇaṁ –
gavēndrādhirūḍhaṁ guṇātītarūpam |
bhavaṁ bhāsvaraṁ bhasmanā bhūṣitāṅgaṁ –
bhavānīkalatraṁ bhajē pañcavaktram || 3 ||
śivākānta śambhō śaśāṅkārdhamaulē –
mahēśāna śūliñjaṭājūṭadhārin |
tvamēkō jagadvyāpakō viśvarūpaḥ –
prasīda prasīda prabhō pūrṇarūpa || 4 ||
parātmānamēkaṁ jagadbījamādyaṁ –
nirīhaṁ nirākāramōṅkāravēdyam |
yatō jāyatē pālyatē yēna viśvaṁ –
tamīśaṁ bhajē līyatē yatra viśvam || 5 ||
na bhūmirna cāpō na vahnirna vāyur-
na cākāśamāstē na tandrā na nidrā |
na cōṣṇaṁ na śītaṁ na dēśō na vēṣō –
na yasyāsti mūrtistrimūrtiṁ tamīḍē || 6 ||
ajaṁ śāśvataṁ kāraṇaṁ kāraṇānāṁ –
śivaṁ kēvalaṁ bhāsakaṁ bhāsakānām |
turīyaṁ tamaḥpāramādyantahīnaṁ –
prapadyē paraṁ pāvanaṁ dvaitahīnam || 7 ||
namastē namastē vibhō viśvamūrtē –
namastē namastē cidānandamūrtē |
namastē namastē tapōyōgagamya –
namastē namastē śrutijñānagamya || 8 ||
prabhō śūlapāṇē vibhō viśvanātha –
mahādēva śambhō mahēśa trinētra |
śivākānta śānta smarārē purārē –
tvadanyō varēṇyō na mānyō na gaṇyaḥ || 9 ||
śambhō mahēśa karuṇāmaya śūlapāṇē –
gaurīpatē paśupatē paśupāśanāśin |
kāśīpatē karuṇayā jagadētadēka-
stvaṁ haṁsi pāsi vidadhāsi mahēśvarō:’si || 10 ||
tvattō jagadbhavati dēva bhava smarārē –
tvayyēva tiṣṭhati jaganmr̥ḍa viśvanātha |
tvayyēva gacchati layaṁ jagadētadīśa –
liṅgātmakē hara carācaraviśvarūpin || 11 ||
Download PDF here Vedasara Siva stotram
Lord Shiva Stotras Related Posts:
శ్రీ శివ సహస్రనామ స్తోత్రం – ఉత్తరపీఠిక – Sri Siva Sahasranama stotram – Uttara Peetika
శ్రీ శివ సహస్రనామ స్తోత్రం – పూర్వపీఠిక – Sri Siva Sahasranama stotram – Poorva Peetika