
Vishwanatha Ashtakam / siva stotras
gaṅgātaraṅgaramaṇīyajaṭākalāpaṁ
gaurīnirantaravibhūṣitavāmabhāgam |
nārāyaṇapriyamanaṅgamadāpahāraṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 1 ||
vācāmagōcaramanēkaguṇasvarūpaṁ
vāgīśaviṣṇusurasēvitapādapīṭham |
vāmēna vigrahavarēṇa kalatravantaṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 2 ||
bhūtādhipaṁ bhujagabhūṣaṇabhūṣitāṅgaṁ
vyāghrājināmbaradharaṁ jaṭilaṁ trinētram |
pāśāṅkuśābhayavarapradaśūlapāṇiṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 3 ||
śītāṁśuśōbhitakirīṭavirājamānaṁ
bhālēkṣaṇānalaviśōṣitapañcabāṇam |
nāgādhipāracitabhāsurakarṇapūraṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 4 ||
pañcānanaṁ duritamattamataṅgajānāṁ
nāgāntakaṁ danujapuṅgavapannagānām |
dāvānalaṁ maraṇaśōkajarāṭavīnāṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 5 ||
tējōmayaṁ saguṇanirguṇamadvitīyaṁ
ānandakandamaparājitamapramēyam |
nāgātmakaṁ sakalaniṣkalamātmarūpaṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 6 ||
āśāṁ vihāya parihr̥tya parasya nindāṁ
pāpē ratiṁ ca sunivārya manaḥ samādhau |
ādāya hr̥tkamalamadhyagataṁ parēśaṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 7 ||
rāgādidōṣarahitaṁ svajanānurāgaṁ
vairāgyaśāntinilayaṁ girijāsahāyam |
mādhuryadhairyasubhagaṁ garalābhirāmaṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 8 ||
vārāṇasīpurapatēḥ stavanaṁ śivasya
vyākhyātamaṣṭakamidaṁ paṭhatē manuṣyaḥ |
vidyāṁ śriyaṁ vipulasaukhyamanantakīrtiṁ
samprāpya dētavilayē labhatē ca mōkṣam || 9 ||