
Dvadasa Aditya Dhyana Slokas in English
1| dhātā –
dhātā kr̥tasthalī hētirvāsukī rathakr̥nmunē |
pulastyastumbururiti madhumāsaṁ nayantyamī ||
dhātā śubhasya mē dātā bhūyō bhūyō:’pi bhūyasaḥ |
raśmijālasamāśliṣṭaḥ tamastōmavināśanaḥ ||
2| aryama –
aryamā pulahō:’thaujāḥ prahēti puñjikasthalī |
nāradaḥ kacchanīraśca nayantyētē sma mādhavam ||
mēruśr̥ṅgāntaracaraḥ kamalākarabāndhavaḥ |
aryamā tu sadā bhūtyai bhūyasyai praṇatasya mē ||
3| mitraḥ –
mitrō:’triḥ pauruṣēyō:’tha takṣakō mēnakā hahaḥ |
rathasvana iti hyētē śukramāsaṁ nayantyamī ||
niśānivāraṇapaṭuḥ udayādrikr̥tāśrayaḥ |
mitrō:’stu mama mōdāya tamastōmavināśanaḥ ||
4| varuṇaḥ –
vasiṣṭhō hyaruṇō rambhā sahajanyastathā huhuḥ |
śukraścitrasvanaścaiva śucimāsaṁ nayantyamī ||
sūryasyandanamārūḍha arcirmālī pratāpavān |
kālabhūtaḥ kāmarūpō hyaruṇaḥ sēvyatē mayā ||
5| indraḥ –
indrō viśvāvasuḥ śrōtā ēlāpatrastathā:’ṅgirāḥ |
pramlōcā rākṣasōvaryō nabhōmāsaṁ nayantyamī ||
sahasraraśmisaṁvītaṁ indraṁ varadamāśrayē |
śirasā praṇamāmyadya śrēyō vr̥ddhipradāyakam ||
6| vivasvān –
vivasvānugrasēnaśca vyāghra āsāraṇō bhr̥guḥ |
anumlōcāḥ śaṅkhapālō nabhasyākhyaṁ nayantyamī ||
jagannirmāṇakartāraṁ sarvadigvyāptatējasam |
nabhōgrahamahādīpaṁ vivasvantaṁ namāmyaham ||
7| tvaṣṭā –
tvaṣṭā r̥cīkatanayaḥ kambalākhyastilōttamā |
brahmāpētō:’tha śatajit dhr̥tarāṣṭra iṣambharā ||
tvaṣṭā śubhāya mē bhūyāt śiṣṭāvaliniṣēvitaḥ |
nānāśilpakarō nānādhāturūpaḥ prabhākaraḥ |
8| viṣṇuḥ –
viṣṇuraśvatarō rambhā sūryavarcāśca satyajit |
viśvāmitrō makhāpēta ūrjamāsaṁ nayantyamī ||
bhānumaṇḍalamadhyasthaṁ vēdatrayaniṣēvitam |
gāyatrīpratipādyaṁ taṁ viṣṇuṁ bhaktyā namāmyaham ||
9| amśuman –
athāmśuḥ kaśyapastār̆kṣya r̥tasēnastathōrvaśī |
vidyucchatrurmahāśaṅkhaḥ sahōmāsaṁ nayantyamī ||
sadā vidrāvaṇaratō jaganmaṅgaladīpakaḥ |
munīndranivahastutyō bhūtidō:’mśurbhavēnmama ||
10| bhagaḥ –
bhagaḥ sphūrjō:’riṣṭanēmiḥ ūrṇa āyuśca pañcamaḥ |
karkōṭakaḥ pūrvacittiḥ pauṣamāsaṁ nayantyamī ||
tithi māsa r̥tūnāṁ ca vatsarā:’yanayōrapi |
ghaṭikānāṁ ca yaḥ kartā bhagō bhāgyapradō:’stu mē ||
11| pūṣa –
pūṣā dhanañjayō vātaḥ suṣēṇaḥ surucistathā |
ghr̥tācī gautamaścēti tapōmāsaṁ nayantyamī |
pūṣā tōṣāya mē bhūyāt sarvapāpā:’panōdanāt |
sahasrakarasaṁvītaḥ samastāśāntarāntaraḥ ||
12| parjanyaḥ –
kraturvārcā bharadvājaḥ parjanyaḥ sēnajit tathā |
viśvaścairāvataścaiva tapasyākhyaṁ nayantyamī ||
prapañcaṁ pratapan bhūyō vr̥ṣṭibhirmādayan punaḥ |
jagadānandajanakaḥ parjanyaḥ pūjyatē mayā ||
dhyāyēssadā savitr̥maṇḍalamadhyavartī
nārāyaṇassarasijāsana sanniviṣṭaḥ|
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapuḥ dhr̥taśaṅkhacakraḥ ||
Download PDF here Dvadasa Aditya Dhyana Slokas
Related Posts
Sri Surya Ashtottara Shatanama Stotram | శ్రీ సూర్య అష్టోత్తర శతనామ స్తోత్రం
శ్రీ సూర్యనారాయణ షోడశోపచార పూజ – Sri Surya Shodasopachara Puja
శ్రీ సూర్య అష్టోత్తరశతనామావళిః – Sri Surya Ashtottara Satanamavali in Telugu