Dvadasa Aditya Dhyana Slokas Lyrics in English | Lord Surya Stotras

0
622
Dvadasa Aditya Dhyana Slokas in English
Dvadasa Aditya Dhyana Slokas Lyrics in English

Dvadasa Aditya Dhyana Slokas in English

1| dhātā –
dhātā kr̥tasthalī hētirvāsukī rathakr̥nmunē |
pulastyastumbururiti madhumāsaṁ nayantyamī ||

dhātā śubhasya mē dātā bhūyō bhūyō:’pi bhūyasaḥ |
raśmijālasamāśliṣṭaḥ tamastōmavināśanaḥ ||

2| aryama –
aryamā pulahō:’thaujāḥ prahēti puñjikasthalī |
nāradaḥ kacchanīraśca nayantyētē sma mādhavam ||

mēruśr̥ṅgāntaracaraḥ kamalākarabāndhavaḥ |
aryamā tu sadā bhūtyai bhūyasyai praṇatasya mē ||

3| mitraḥ –
mitrō:’triḥ pauruṣēyō:’tha takṣakō mēnakā hahaḥ |
rathasvana iti hyētē śukramāsaṁ nayantyamī ||

niśānivāraṇapaṭuḥ udayādrikr̥tāśrayaḥ |
mitrō:’stu mama mōdāya tamastōmavināśanaḥ ||

4| varuṇaḥ –
vasiṣṭhō hyaruṇō rambhā sahajanyastathā huhuḥ |
śukraścitrasvanaścaiva śucimāsaṁ nayantyamī ||

sūryasyandanamārūḍha arcirmālī pratāpavān |
kālabhūtaḥ kāmarūpō hyaruṇaḥ sēvyatē mayā ||

5| indraḥ –
indrō viśvāvasuḥ śrōtā ēlāpatrastathā:’ṅgirāḥ |
pramlōcā rākṣasōvaryō nabhōmāsaṁ nayantyamī ||

sahasraraśmisaṁvītaṁ indraṁ varadamāśrayē |
śirasā praṇamāmyadya śrēyō vr̥ddhipradāyakam ||

6| vivasvān –
vivasvānugrasēnaśca vyāghra āsāraṇō bhr̥guḥ |
anumlōcāḥ śaṅkhapālō nabhasyākhyaṁ nayantyamī ||

jagannirmāṇakartāraṁ sarvadigvyāptatējasam |
nabhōgrahamahādīpaṁ vivasvantaṁ namāmyaham ||

7| tvaṣṭā –
tvaṣṭā r̥cīkatanayaḥ kambalākhyastilōttamā |
brahmāpētō:’tha śatajit dhr̥tarāṣṭra iṣambharā ||

tvaṣṭā śubhāya mē bhūyāt śiṣṭāvaliniṣēvitaḥ |
nānāśilpakarō nānādhāturūpaḥ prabhākaraḥ |

8| viṣṇuḥ –
viṣṇuraśvatarō rambhā sūryavarcāśca satyajit |
viśvāmitrō makhāpēta ūrjamāsaṁ nayantyamī ||

bhānumaṇḍalamadhyasthaṁ vēdatrayaniṣēvitam |
gāyatrīpratipādyaṁ taṁ viṣṇuṁ bhaktyā namāmyaham ||

9| amśuman –
athāmśuḥ kaśyapastār̆kṣya r̥tasēnastathōrvaśī |
vidyucchatrurmahāśaṅkhaḥ sahōmāsaṁ nayantyamī ||

sadā vidrāvaṇaratō jaganmaṅgaladīpakaḥ |
munīndranivahastutyō bhūtidō:’mśurbhavēnmama ||

10| bhagaḥ –
bhagaḥ sphūrjō:’riṣṭanēmiḥ ūrṇa āyuśca pañcamaḥ |
karkōṭakaḥ pūrvacittiḥ pauṣamāsaṁ nayantyamī ||

tithi māsa r̥tūnāṁ ca vatsarā:’yanayōrapi |
ghaṭikānāṁ ca yaḥ kartā bhagō bhāgyapradō:’stu mē ||

11| pūṣa –
pūṣā dhanañjayō vātaḥ suṣēṇaḥ surucistathā |
ghr̥tācī gautamaścēti tapōmāsaṁ nayantyamī |
pūṣā tōṣāya mē bhūyāt sarvapāpā:’panōdanāt |
sahasrakarasaṁvītaḥ samastāśāntarāntaraḥ ||

12| parjanyaḥ –
kraturvārcā bharadvājaḥ parjanyaḥ sēnajit tathā |
viśvaścairāvataścaiva tapasyākhyaṁ nayantyamī ||

prapañcaṁ pratapan bhūyō vr̥ṣṭibhirmādayan punaḥ |
jagadānandajanakaḥ parjanyaḥ pūjyatē mayā ||

dhyāyēssadā savitr̥maṇḍalamadhyavartī
nārāyaṇassarasijāsana sanniviṣṭaḥ|
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapuḥ dhr̥taśaṅkhacakraḥ ||

Download PDF here Dvadasa Aditya Dhyana Slokas

Related Posts

Sri Surya Ashtottara Shatanama Stotram in English

Surya Ashtakam Lyrics in English | Sri Surya Stotra

Surya Mandala Stotram

Sri Dwadasa Arya Surya Stuti

Sri Surya Narayana dandakam

Sri Surya Namaskara Mantra

Sri Surya Ashtottara Satanamavali

Sri Surya Kavacham

Sri Surya Ashtottara Shatanama Stotram | శ్రీ సూర్య అష్టోత్తర శతనామ స్తోత్రం

శ్రీ సూర్య స్తోత్రం – Sri Surya Stotram in Telugu

శ్రీ సూర్యనారాయణ షోడశోపచార పూజ – Sri Surya Shodasopachara Puja

శ్రీ సూర్య నమస్కార మంత్రం – Sri Surya Namaskara Mantram

శ్రీ సూర్యనారాయణ దండకము – Sri Surya Narayana dandakam

శ్రీ సూర్య అష్టోత్తరశతనామావళిః – Sri Surya Ashtottara Satanamavali in Telugu

LEAVE A REPLY

Please enter your comment!
Please enter your name here