
Lalitha Pancharatnam / sri lalitha stotras
prātaḥ smarāmi lalitāvadanāravindaṁ
bimbādharaṁ pr̥thulamauktikaśōbhināsam
ākarṇadīrghanayanaṁ maṇikuṇḍalāḍhyaṁ
mandasmitaṁ mr̥gamadōjjvalaphāladēśam || 1 ||
prātarbhajāmi lalitābhujakalpavallīṁ
raktāṅgulīyalasadaṅgulipallavāḍhyām
māṇikyahēmavalayāṅgadaśōbhamānāṁ
puṇḍrēkṣucāpakusumēṣusr̥ṇīrdadhānām || 2 ||
prātarnamāmi lalitācaraṇāravindaṁ
bhaktēṣṭadānanirataṁ bhavasindhupōtam
padmāsanādisuranāyakapūjanīyaṁ
padmāṅkuśadhvajasudarśanalāñchanāḍhyam || 3 ||
prātaḥ stuvē paraśivāṁ lalitāṁ bhavānīṁ
trayyantavēdyavibhavāṁ karuṇānavadyām
viśvasya sr̥ṣṭavilayasthitihētubhūtāṁ
vidyēśvarīṁ nigamavāṅmamanasātidūrām || 4 ||
prātarvadāmi lalitē tava puṇyanāma
kāmēśvarīti kamalēti mahēśvarīti
śrīśāmbhavīti jagatāṁ jananī parēti
vāgdēvatēti vacasā tripurēśvarīti || 5 ||
yaḥ ślōkapañcakamidaṁ lalitāmbikāyāḥ
saubhāgyadaṁ sulalitaṁ paṭhati prabhātē
tasmai dadāti lalitā jhaṭiti prasannā
vidyāṁ śriyaṁ vimalasaukhyamanantakīrtim || 6 ||