
Shiva Aparadha Kshamapana Stotram Lyrics
ādau karmaprasaṅgātkalayati kaluṣaṁ mātr̥kukṣau sthitaṁ māṁ
viṇmūtrāmēdhyamadhyē kathayati nitarāṁ jāṭharō jātavēdāḥ |
yadyadvai tatra duḥkhaṁ vyathayati nitarāṁ śakyatē kēna vaktuṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrī mahādēva śambhō || 1 ||
bālyē duḥkhātirēkānmalalulitavapuḥ stanyapānē pipāsu-
rnō śaktaścēndriyēbhyō bhavaguṇajanitāḥ jantavō māṁ tudanti |
nānārōgātiduḥkhādruditaparavaśaḥ śaṅkaraṁ na smarāmi
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrī mahādēva śambhō || 2 ||
prauḍhō:’haṁ yauvanasthō viṣayaviṣadharaiḥ pañcabhirmarmasandhau
daṣṭō naṣṭō:’vivēkaḥ sutadhanayuvatisvādusaukhyē niṣaṇṇaḥ |
śaivē cintāvihīnaṁ mama hr̥dayamahō mānagarvādhirūḍhaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrī mahādēva śambhō || 3 ||
vārdhakyē cēndriyāṇāṁ vikalagatimataścādhidaivāditāpaiḥ
prāptai rōgairviyōgairvyasanakr̥śatanōr̆jñaptihīnaṁ ca dīnam |
mithyāmōhābhilāṣairbhramati mama manō dhūrjaṭērdhyānaśūnyaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrī mahādēva śambhō || 4 ||
snātvā pratyūṣakālē snapanavidhividhau nāhr̥taṁ gāṅgatōyaṁ
pūjārthaṁ vā kadācidbahutaragahanē:’khaṇḍabilvīdalaṁ vā |
nānītā padmamālā sarasi vikasitā gandhapūṣpaistvadarthaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrī mahādēva śambhō || 5 ||
dugdhairmadhvājyayuktairdadhiguḍasahitaiḥ snāpitaṁ naiva liṅgaṁ
nō liptaṁ candanādyaiḥ kanakaviracitaiḥ pūjitaṁ na prasūnaiḥ |
dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakṣyōpahāraiḥ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrī mahādēva śambhō || 6 ||
nō śakyaṁ smārtakarma pratipadagahanē pratyavāyākulāḍhyē
śrautē vārtā kathaṁ mē dvijakulavihitē brahmamārgānusārē |
tattvō:’jñātē vicārē śravaṇamananayōḥ kiṁ nididhyāsitavyaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrī mahādēva śambhō || 7 ||
dhyātvā cittē śivākhyaṁ pracurataradhanaṁ naiva dattaṁ dvijēbhyō
havyaṁ tē lakṣasaṅkhyairhutavahavadanē nārpitaṁ bījamantraiḥ |
nō taptaṁ gāṅgātīrē vratajapaniyamaiḥ rudrajāpyaṁ na japyaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrī mahādēva śambhō || 8 ||
nagnō niḥsaṅgaśuddhastriguṇavirahitō dhvastamōhāndhakārō
nāsāgrēnyastadr̥ṣṭirviditabhavaguṇō naiva dr̥ṣṭaḥ kadācit |
unmanyā:’vasthayā tvāṁ vigatagatimatiḥ śaṅkaraṁ na smarāmi
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrī mahādēva śambhō || 9 ||
sthitvā sthānē sarōjē praṇavamayamarutkumbhitē sūkṣmamārgē
śāntē svāntē pralīnē prakaṭitavibhavē divyarūpē śivākhyē |
liṅgāgrē brahmavākyē sakalatanugataṁ śaṅkaraṁ na smarāmi
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrī mahādēva śambhō || 10 ||
hr̥dyaṁ vēdāntavēdyaṁ hr̥dayasarasijē dīptamudyatprakāśaṁ
satyaṁ śāntasvarūpaṁ sakalamunimanaḥ padmaṣaṇḍaikavēdyam |
jāgratsvapnē suṣuptau triguṇavirahitaṁ śaṅkaraṁ na smarāmi
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrī mahādēva śambhō || 11 ||
candrōdbhāsitaśēkharē smaraharē gaṅgādharē śaṅkarē
sarpairbhūṣitakaṇṭhakarṇavivarē nētrōtthavaiśvānarē |
dantitvakkr̥tasundarāmbaradharē trailōkyasārē harē
mōkṣārthaṁ kuru citta vr̥ttimamalāmanyaistu kiṁ karmabhiḥ || 12 ||
kiṁ yānēna dhanēna vājikaribhiḥ prāptēna rājyēna kiṁ
kiṁ vā putrakalatramitrapaśubhirdēhēna gēhēna kim |
jñātvaitatkṣaṇabhaṅguraṁ sapadi rē tyājyaṁ manō dūrataḥ
svātmārthaṁ guruvākyatō bhaja mana śrīpārvatīvallabham || 13 ||
paurōhityaṁ rajanicaritaṁ grāmaṇītvaṁ niyōgō
māṭhāpatyaṁ hyanr̥tavacanaṁ sākṣivādaḥ parānnam
brahmadvēṣaḥ khalajanaratiḥ prāṇināṁ nirdayatvaṁ
mā bhūdēvaṁ mama paśupatē janmajanmāntarēṣu || 14 ||
āyurnaśyati paśyatāṁ pratidinaṁ yāti kṣayaṁ yauvanaṁ
pratyāyānti gatāḥ punarna divasāḥ kālō jagadbhakṣakaḥ |
lakṣmīstōyataraṅgabhaṅgacapalā vidyuccalaṁ jīvitaṁ
tasmānmāṁ śaraṇāgataṁ karuṇayā tvaṁ rakṣa rakṣādhunā || 15 ||
More Lord Shiva Posts
Download PDF here Shiva aparadha kshamapana stotram