Sri Vishnu Sahasranama Stotram

0
729

 

Sri Vishnu Sahasranama Stotram
Sri Vishnu Sahasranama Stotram in English

Sri Vishnu Sahasranama Stotram Lyrics

Vishnu Stotras

ṁ viśvaṁ viṣṇurvaṣaṭkārō bhūtabhavyabhavatprabhuḥ |
bhūtakr̥dbhūtabhr̥dbhāvō bhūtātmā bhūtabhāvanaḥ || 1 ||

pūtātmā paramātmā ca muktānāmparamāgatiḥ |
avyayaḥ puruṣaḥ sākṣī kṣētrajñō:’kṣara ēva ca || 2 ||

yōgō yōgavidāṁ nētā pradhānapuruṣēśvaraḥ |
nārasiṁhavapuḥ śrīmān kēśavaḥ puruṣōttamaḥ || 3 ||

sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ |
sambhavō bhāvanō bhartā prabhavaḥ prabhurīśvaraḥ || 4 ||

svayambhūḥ śambhurādityaḥ puṣkarākṣō mahāsvanaḥ |
anādinidhanō dhātā vidhātā dhāturuttamaḥ || 5 ||

apramēyō hr̥ṣīkēśaḥ padmanābhō:’maraprabhuḥ |
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthavirō dhruvaḥ || 6 ||

agrāhyaḥ śāśvataḥ kr̥ṣṇō lōhitākṣaḥ pratardanaḥ |
prabhūtastrikakubdhāma pavitraṁ maṅgalaṁ param || 7 ||

īśānaḥ prāṇadaḥ prāṇō jyēṣṭhaḥ śrēṣṭhaḥ prajāpatiḥ |
hiraṇyagarbhō bhūgarbhō mādhavō madhusūdanaḥ || 8 ||

īśvarō vikramī dhanvī mēdhāvī vikramaḥ kramaḥ |
anuttamō durādharṣaḥ kr̥tajñaḥ kr̥tirātmavān || 9 ||

surēśaḥ śaraṇaṁ śarma viśvarētāḥ prajābhavaḥ |
ahaḥ saṁvatsarō vyālaḥ pratyayaḥ sarvadarśanaḥ || 10 ||

ajaḥ sarvēśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ |
vr̥ṣākapiramēyātmā sarvayōgaviniḥsr̥taḥ || 11 ||

vasurvasumanāḥ satyaḥ samātmā:’sammitaḥ samaḥ |
amōghaḥ puṇḍarīkākṣō vr̥ṣakarmā vr̥ṣākr̥tiḥ || 12 ||

rudrō bahuśirā babhrurviśvayōniḥ śuciśravāḥ |
amr̥taḥ śāśvata sthāṇurvarārōhō mahātapāḥ || 13 ||

sarvagaḥ sarvavidbhānurviṣvaksēnō janārdanaḥ |
vēdō vēdavidavyaṅgō vēdāṅgō vēdavit kaviḥ || 14 ||

lōkādhyakṣaḥ surādhyakṣō dharmādhyakṣaḥ kr̥tākr̥taḥ |
caturātmā caturvyūhaścaturdamṣṭraścaturbhujaḥ || 15 ||

bhrājiṣṇurbhōjanaṁ bhōktā sahiṣṇurjagadādijaḥ |
anaghō vijayō jētā viśvayōniḥ punarvasuḥ || 16 ||

upēndrō vāmanaḥ prāṁśuramōghaḥ śucirūrjitaḥ |
atīndraḥ saṅgrahaḥ sargō dhr̥tātmā niyamō yamaḥ || 17 ||

vēdyō vaidyaḥ sadāyōgī vīrahā mādhavō madhuḥ |
atīndriyō mahāmāyō mahōtsāhō mahābalaḥ || 18 ||

mahābuddhirmahāvīryō mahāśaktirmahādyutiḥ |
anirdēśyavapuḥ śrīmānamēyātmā mahādridhr̥k || 19 ||

mahēṣvāsō mahībhartā śrīnivāsaḥ satāṁ gatiḥ |
aniruddhaḥ surānandō gōvindō gōvidāṁ patiḥ || 20 ||

marīcirdamanō haṁsaḥ suparṇō bhujagōttamaḥ |
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ || 21 ||

amr̥tyuḥ sarvadr̥k siṁhaḥ sandhātā sandhimān sthiraḥ |
ajō durmarṣaṇaḥ śāstā viśrutātmā surārihā || 22 ||

gururgurutamō dhāma satyaḥ satyaparākramaḥ |
nimiṣō:’nimiṣaḥ sragvī vācaspatirudāradhīḥ || 23 ||

agraṇīrgrāmaṇīḥ śrīmān nyāyō nētā samīraṇaḥ |
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt || 24 ||

āvartanō nivr̥ttātmā saṁvr̥taḥ sampramardanaḥ |
ahaḥ saṁvartakō vahniranilō dharaṇīdharaḥ || 25 ||

suprasādaḥ prasannātmā viśvadhr̥gviśvabhugvibhuḥ |
satkartā satkr̥taḥ sādhurjahnurnārāyaṇō naraḥ || 26 ||

asaṅkhyēyō:’pramēyātmā viśiṣṭaḥ śiṣṭakr̥cchuciḥ |
siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhisādhanaḥ || 27 ||

vr̥ṣāhī vr̥ṣabhō viṣṇurvr̥ṣaparvā vr̥ṣōdaraḥ |
vardhanō vardhamānaśca viviktaḥ śrutisāgaraḥ || 28 ||

subhujō durdharō vāgmī mahēndrō vasudō vasuḥ |
naikarūpō br̥hadrūpaḥ śipiviṣṭaḥ prakāśanaḥ || 29 ||

ōjastējōdyutidharaḥ prakāśātmā pratāpanaḥ |
r̥ddhaḥ spaṣṭākṣarō mantraścandrāṁśurbhāskaradyutiḥ || 30 ||

amr̥tāṁśūdbhavō bhānuḥ śaśabinduḥ surēśvaraḥ |
auṣadhaṁ jagataḥ sētuḥ satyadharmaparākramaḥ || 31 ||

bhūtabhavyabhavannāthaḥ pavanaḥ pāvanō:’nalaḥ |
kāmahā kāmakr̥tkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ || 32 ||

yugādikr̥dyugāvartō naikamāyō mahāśanaḥ |
adr̥śyō vyaktarūpaśca sahasrajidanantajit || 33 ||

iṣṭō:’viśiṣṭaḥ śiṣṭēṣṭaḥ śikhaṇḍī nahuṣō vr̥ṣaḥ |
krōdhahā krōdhakr̥tkartā viśvabāhurmahīdharaḥ || 34 ||

acyutaḥ prathitaḥ prāṇaḥ prāṇadō vāsavānujaḥ |
apāṁnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ || 35 ||

skandaḥ skandadharō dhuryō varadō vāyuvāhanaḥ |
vāsudēvō br̥hadbhānurādidēvaḥ purandaraḥ || 36 ||

aśōkastāraṇastāraḥ śūraḥ śaurirjanēśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padmanibhēkṣaṇaḥ || 37 ||

padmanābhō:’ravindākṣaḥ padmagarbhaḥ śarīrabhr̥t |
mahardhirr̥ddhō vr̥ddhātmā mahākṣō garuḍadhvajaḥ || 38 ||

atulaḥ śarabhō bhīmaḥ samayajñō havirhariḥ |
sarvalakṣaṇalakṣaṇyō lakṣmīvān samitiñjayaḥ || 39 ||

vikṣarō rōhitō mārgō hēturdāmōdaraḥ sahaḥ |
mahīdharō mahābhāgō vēgavānamitāśanaḥ || 40 ||

udbhavaḥ kṣōbhaṇō dēvaḥ śrīgarbhaḥ paramēśvaraḥ |
karaṇaṁ kāraṇaṁ kartā vikartā gahanō guhaḥ || 41 ||

vyavasāyō vyavasthānaḥ saṁsthānaḥ sthānadō dhruvaḥ |
parardhiḥ paramaspaṣṭastuṣṭaḥ puṣṭaḥ śubhēkṣaṇaḥ || 42 ||

rāmō virāmō virajō mārgō nēyō nayō:’nayaḥ |
vīraḥ śaktimatāṁ śrēṣṭhō dharmō dharmaviduttamaḥ || 43 ||

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pr̥thuḥ |
hiraṇyagarbhaḥ śatrughnō vyāptō vāyuradhōkṣajaḥ || 44 ||

r̥tuḥ sudarśanaḥ kālaḥ paramēṣṭhī parigrahaḥ |
ugraḥ saṁvatsarō dakṣō viśrāmō viśvadakṣiṇaḥ || 45 ||

vistāraḥ sthāvarasthāṇuḥ pramāṇaṁ bījamavyayam |
arthō:’narthō mahākōśō mahābhōgō mahādhanaḥ || 46 ||

anirviṇṇaḥ sthaviṣṭhō:’bhūrdharmayūpō mahāmakhaḥ |
nakṣatranēmirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ || 47 ||

yajña ijyō mahējyaśca kratuḥ satraṁ satāṁ gatiḥ |
sarvadarśī vimuktātmā sarvajñō jñānamuttamam || 48 ||

suvrataḥ sumukhaḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ suhr̥t |
manōharō jitakrōdhō vīrabāhurvidāraṇaḥ || 49 ||

svāpanaḥ svavaśō vyāpī naikātmā naikakarmakr̥t |
vatsarō vatsalō vatsī ratnagarbhō dhanēśvaraḥ || 50 ||

dharmagubdharmakr̥ddharmī sadasatkṣaramakṣaram |
avijñātā sahasrāṁśurvidhātā kr̥talakṣaṇaḥ || 51 ||

gabhastinēmiḥ sattvasthaḥ siṁhō bhūtamahēśvaraḥ |
ādidēvō mahādēvō dēvēśō dēvabhr̥dguruḥ || 52 ||

uttarō gōpatirgōptā jñānagamyaḥ purātanaḥ |
śarīrabhūtabhr̥dbhōktā kapīndrō bhūridakṣiṇaḥ || 53 ||

sōmapō:’mr̥tapaḥ sōmaḥ purujitpurusattamaḥ |
vinayō jayaḥ satyasandhō dāśārhaḥ sāttvatāmpatiḥ || 54 ||

jīvō vinayitā sākṣī mukundō:’mitavikramaḥ |
ambhōnidhiranantātmā mahōdadhiśayō:’ntakaḥ || 55 ||

ajō mahārhaḥ svābhāvyō jitāmitraḥ pramōdanaḥ |
ānandō nandanō nandaḥ satyadharmā trivikramaḥ || 56 ||

maharṣiḥ kapilācāryaḥ kr̥tajñō mēdinīpatiḥ |
tripadastridaśādhyakṣō mahāśr̥ṅgaḥ kr̥tāntakr̥t || 57 ||

mahāvarāhō gōvindaḥ suṣēṇaḥ kanakāṅgadī |
guhyō gabhīrō gahanō guptaścakragadādharaḥ || 58 ||

vēdhāḥ svāṅgō:’jitaḥ kr̥ṣṇō dr̥ḍhaḥ saṅkarṣaṇō:’cyutaḥ |
varuṇō vāruṇō vr̥kṣaḥ puṣkarākṣō mahāmanāḥ || 59 ||

bhagavān bhagahā:’:’nandī vanamālī halāyudhaḥ |
ādityō jyōtirādityaḥ sahiṣṇurgatisattamaḥ || 60 ||

sudhanvā khaṇḍaparaśurdāruṇō draviṇapradaḥ |
divaḥspr̥k sarvadr̥gvyāsō vācaspatirayōnijaḥ || 61 ||

trisāmā sāmagaḥ sāma nirvāṇaṁ bhēṣajaṁ bhiṣak |
sannyāsakr̥cchamaḥ śāntō niṣṭhā śāntiḥ parāyaṇam || 62 ||

śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvalēśayaḥ |
gōhitō gōpatirgōptā vr̥ṣabhākṣō vr̥ṣapriyaḥ || 63 ||

anivartī nivr̥ttātmā saṅkṣēptā kṣēmakr̥cchivaḥ |
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṁvaraḥ || 64 ||

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śrēyaḥ śrīmānlōkatrayāśrayaḥ || 65 ||

svakṣaḥ svaṅgaḥ śatānandō nandirjyōtirgaṇēśvaraḥ |
vijitātmā:’vidhēyātmā satkīrtiśchinnasaṁśayaḥ || 66 ||

udīrṇaḥ sarvataścakṣuranīśaḥ śāśvatasthiraḥ |
bhūśayō bhūṣaṇō bhūtirviśōkaḥ śōkanāśanaḥ || 67 ||

arciṣmānarcitaḥ kumbhō viśuddhātmā viśōdhanaḥ |
aniruddhō:’pratirathaḥ pradyumnō:’mitavikramaḥ || 68 ||

kālanēminihā vīraḥ śauriḥ śūrajanēśvaraḥ |
trilōkātmā trilōkēśaḥ kēśavaḥ kēśihā hariḥ || 69 ||

kāmadēvaḥ kāmapālaḥ kāmī kāntaḥ kr̥tāgamaḥ |
anirdēśyavapurviṣṇurvīrō:’nantō dhanañjayaḥ || 70 ||

brahmaṇyō brahmakr̥d brahmā brahma brahmavivardhanaḥ |
brahmavid brāhmaṇō brahmī brahmajñō brāhmaṇapriyaḥ || 71 ||

mahākramō mahākarmā mahātējā mahōragaḥ |
mahākraturmahāyajvā mahāyajñō mahāhaviḥ || 72 ||

stavyaḥ stavapriyaḥ stōtraṁ stutiḥ stōtā raṇapriyaḥ |
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ || 73 ||

manōjavastīrthakarō vasurētā vasupradaḥ |
vasupradō vāsudēvō vasurvasumanā haviḥ || 74 ||

sadgatiḥ satkr̥tiḥ sattā sadbhūtiḥ satparāyaṇaḥ |
śūrasēnō yaduśrēṣṭhaḥ sannivāsaḥ suyāmunaḥ || 75 ||

bhūtāvāsō vāsudēvaḥ sarvāsunilayō:’nalaḥ |
darpahā darpadō dr̥ptō durdharō:’thāparājitaḥ || 76 ||

viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān |
anēkamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ || 77 ||

ēkō naikaḥ stavaḥ kaḥ kiṁ yattatpadamanuttamam |
lōkabandhurlōkanāthō mādhavō bhaktavatsalaḥ || 78 ||

suvarṇavarṇō hēmāṅgō varāṅgaścandanāṅgadī |
vīrahā viṣamaḥ śūnyō ghr̥tāśīracalaścalaḥ || 79 ||

amānī mānadō mānyō lōkasvāmī trilōkadhr̥k |
sumēdhā mēdhajō dhanyaḥ satyamēdhā dharādharaḥ || 80 ||

tējōvr̥ṣō dyutidharaḥ sarvaśastrabhr̥tāṁ varaḥ |
pragrahō nigrahō vyagrō naikaśr̥ṅgō gadāgrajaḥ || 81 ||

caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ |
caturātmā caturbhāvaścaturvēdavidēkapāt || 82 ||

samāvartō:’nivr̥ttātmā durjayō duratikramaḥ |
durlabhō durgamō durgō durāvāsō durārihā || 83 ||

śubhāṅgō lōkasāraṅgaḥ sutantustantuvardhanaḥ |
indrakarmā mahākarmā kr̥takarmā kr̥tāgamaḥ || 84 ||

udbhavaḥ sundaraḥ sundō ratnanābhaḥ sulōcanaḥ |
arkō vājasanaḥ śr̥ṅgī jayantaḥ sarvavijjayī || 85 ||

suvarṇabindurakṣōbhyaḥ sarvavāgīśvarēśvaraḥ |
mahāhradō mahāgartō mahābhūtō mahānidhiḥ || 86 ||

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanō:’nilaḥ |
amr̥tāṁśō:’mr̥tavapuḥ sarvajñaḥ sarvatōmukhaḥ || 87 ||

sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ |
nyagrōdhō:’dumbarō:’śvatthaścāṇūrāndhraniṣūdanaḥ || 88 ||

sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |
amūrtiranaghō:’cintyō bhayakr̥dbhayanāśanaḥ || 89 ||

aṇurbr̥hatkr̥śaḥ sthūlō guṇabhr̥nnirguṇō mahān |
adhr̥taḥ svadhr̥taḥ svāsyaḥ prāgvaṁśō vaṁśavardhanaḥ || 90 ||

bhārabhr̥t kathitō yōgī yōgīśaḥ sarvakāmadaḥ |
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇō vāyuvāhanaḥ || 91 ||

dhanurdharō dhanurvēdō daṇḍō damayitā damaḥ |
aparājitaḥ sarvasahō niyantā:’niyamō:’yamaḥ || 92 ||

sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ |
abhiprāyaḥ priyārhō:’rhaḥ priyakr̥t prītivardhanaḥ || 93 ||

vihāyasagatirjyōtiḥ surucirhutabhugvibhuḥ |
ravirvirōcanaḥ sūryaḥ savitā ravilōcanaḥ || 94 ||

anantō hutabhugbhōktā sukhadō naikajō:’grajaḥ |
anirviṇṇaḥ sadāmarṣī lōkādhiṣṭhānamadbhutaḥ || 95 ||

sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ |
svastidaḥ svastikr̥tsvasti svastibhuksvastidakṣiṇaḥ || 96 ||

araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ |
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ || 97 ||

akrūraḥ pēśalō dakṣō dakṣiṇaḥ kṣamiṇāṁvaraḥ |
vidvattamō vītabhayaḥ puṇyaśravaṇakīrtanaḥ || 98 ||

uttāraṇō duṣkr̥tihā puṇyō duḥsvapnanāśanaḥ |
vīrahā rakṣaṇaḥ santō jīvanaḥ paryavasthitaḥ || 99 ||

anantarūpō:’nantaśrīrjitamanyurbhayāpahaḥ |
caturaśrō gabhīrātmā vidiśō vyādiśō diśaḥ || 100 ||

anādirbhūrbhuvō lakṣmīḥ suvīrō rucirāṅgadaḥ |
jananō janajanmādirbhīmō bhīmaparākramaḥ || 101 ||

ādhāranilayō:’dhātā puṣpahāsaḥ prajāgaraḥ |
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ || 102 ||

pramāṇaṁ prāṇanilayaḥ prāṇabhr̥tprāṇajīvanaḥ |
tattvaṁ tattvavidēkātmā janmamr̥tyujarātigaḥ || 103 ||

bhūrbhuvaḥsvastarustāraḥ savitā prapitāmahaḥ |
yajñō yajñapatiryajvā yajñāṅgō yajñavāhanaḥ || 104 ||

yajñabhr̥d yajñakr̥d yajñī yajñabhug yajñasādhanaḥ |
yajñāntakr̥d yajñaguhyamannamannāda ēva ca || 105 ||

ātmayōniḥ svayañjātō vaikhānaḥ sāmagāyanaḥ |
dēvakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ || 106 ||

śaṅkhabhr̥nnandakī cakrī śār̆ṅgadhanvā gadādharaḥ |
rathāṅgapāṇirakṣōbhyaḥ sarvapraharaṇāyudhaḥ || 107 ||

sarvapraharaṇāyudha ōṁ nama iti |

vanamālī gadī śār̆ṅgī śaṅkhī cakrī ca nandakī |
śrīmān nārāyaṇō viṣṇurvāsudēvō:’bhirakṣatu || 108 ||

śrī vāsudēvō:’bhirakṣatu ōṁ nama iti |

Download PDF here Sri Vishnu Sahasranama Stotram

Hymns & Stotras

శ్రీ విష్ణు అష్టోత్తర శతనామావళిః – Sri Vishnu Ashtottara Satanamavali in Telugu

విష్ణు భుజంగ ప్రయాత స్తోత్రం – Vishnu Bhujanga Prayata Stotram in Telugu

Sri Vishnu Ashtottara Shatanamavali

Sri Vishnu Sahasranama Stotram

Vishnu Bhujanga prayata stotram

Vishnu Shatpadi stotram

Sri Vishnu Sahasranama Stotram Poorvapeetika

Sri Vishnu Sahasranama Stotram Uttarapeetika

Vishnu ashtavimshati nama stotram

Vishnu Shodasa nama stotram

Sri Vishnu stavaraja

Sri Vishnu Ashtottara Satanama stotram

Sri Vishnu Sahasra namavali

LEAVE A REPLY

Please enter your comment!
Please enter your name here