
Sri Vishnu Sahasranama Stotram Lyrics
Vishnu Stotras
ṁ viśvaṁ viṣṇurvaṣaṭkārō bhūtabhavyabhavatprabhuḥ |
bhūtakr̥dbhūtabhr̥dbhāvō bhūtātmā bhūtabhāvanaḥ || 1 ||
pūtātmā paramātmā ca muktānāmparamāgatiḥ |
avyayaḥ puruṣaḥ sākṣī kṣētrajñō:’kṣara ēva ca || 2 ||
yōgō yōgavidāṁ nētā pradhānapuruṣēśvaraḥ |
nārasiṁhavapuḥ śrīmān kēśavaḥ puruṣōttamaḥ || 3 ||
sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ |
sambhavō bhāvanō bhartā prabhavaḥ prabhurīśvaraḥ || 4 ||
svayambhūḥ śambhurādityaḥ puṣkarākṣō mahāsvanaḥ |
anādinidhanō dhātā vidhātā dhāturuttamaḥ || 5 ||
apramēyō hr̥ṣīkēśaḥ padmanābhō:’maraprabhuḥ |
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthavirō dhruvaḥ || 6 ||
agrāhyaḥ śāśvataḥ kr̥ṣṇō lōhitākṣaḥ pratardanaḥ |
prabhūtastrikakubdhāma pavitraṁ maṅgalaṁ param || 7 ||
īśānaḥ prāṇadaḥ prāṇō jyēṣṭhaḥ śrēṣṭhaḥ prajāpatiḥ |
hiraṇyagarbhō bhūgarbhō mādhavō madhusūdanaḥ || 8 ||
īśvarō vikramī dhanvī mēdhāvī vikramaḥ kramaḥ |
anuttamō durādharṣaḥ kr̥tajñaḥ kr̥tirātmavān || 9 ||
surēśaḥ śaraṇaṁ śarma viśvarētāḥ prajābhavaḥ |
ahaḥ saṁvatsarō vyālaḥ pratyayaḥ sarvadarśanaḥ || 10 ||
ajaḥ sarvēśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ |
vr̥ṣākapiramēyātmā sarvayōgaviniḥsr̥taḥ || 11 ||
vasurvasumanāḥ satyaḥ samātmā:’sammitaḥ samaḥ |
amōghaḥ puṇḍarīkākṣō vr̥ṣakarmā vr̥ṣākr̥tiḥ || 12 ||
rudrō bahuśirā babhrurviśvayōniḥ śuciśravāḥ |
amr̥taḥ śāśvata sthāṇurvarārōhō mahātapāḥ || 13 ||
sarvagaḥ sarvavidbhānurviṣvaksēnō janārdanaḥ |
vēdō vēdavidavyaṅgō vēdāṅgō vēdavit kaviḥ || 14 ||
lōkādhyakṣaḥ surādhyakṣō dharmādhyakṣaḥ kr̥tākr̥taḥ |
caturātmā caturvyūhaścaturdamṣṭraścaturbhujaḥ || 15 ||
bhrājiṣṇurbhōjanaṁ bhōktā sahiṣṇurjagadādijaḥ |
anaghō vijayō jētā viśvayōniḥ punarvasuḥ || 16 ||
upēndrō vāmanaḥ prāṁśuramōghaḥ śucirūrjitaḥ |
atīndraḥ saṅgrahaḥ sargō dhr̥tātmā niyamō yamaḥ || 17 ||
vēdyō vaidyaḥ sadāyōgī vīrahā mādhavō madhuḥ |
atīndriyō mahāmāyō mahōtsāhō mahābalaḥ || 18 ||
mahābuddhirmahāvīryō mahāśaktirmahādyutiḥ |
anirdēśyavapuḥ śrīmānamēyātmā mahādridhr̥k || 19 ||
mahēṣvāsō mahībhartā śrīnivāsaḥ satāṁ gatiḥ |
aniruddhaḥ surānandō gōvindō gōvidāṁ patiḥ || 20 ||
marīcirdamanō haṁsaḥ suparṇō bhujagōttamaḥ |
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ || 21 ||
amr̥tyuḥ sarvadr̥k siṁhaḥ sandhātā sandhimān sthiraḥ |
ajō durmarṣaṇaḥ śāstā viśrutātmā surārihā || 22 ||
gururgurutamō dhāma satyaḥ satyaparākramaḥ |
nimiṣō:’nimiṣaḥ sragvī vācaspatirudāradhīḥ || 23 ||
agraṇīrgrāmaṇīḥ śrīmān nyāyō nētā samīraṇaḥ |
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt || 24 ||
āvartanō nivr̥ttātmā saṁvr̥taḥ sampramardanaḥ |
ahaḥ saṁvartakō vahniranilō dharaṇīdharaḥ || 25 ||
suprasādaḥ prasannātmā viśvadhr̥gviśvabhugvibhuḥ |
satkartā satkr̥taḥ sādhurjahnurnārāyaṇō naraḥ || 26 ||
asaṅkhyēyō:’pramēyātmā viśiṣṭaḥ śiṣṭakr̥cchuciḥ |
siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhisādhanaḥ || 27 ||
vr̥ṣāhī vr̥ṣabhō viṣṇurvr̥ṣaparvā vr̥ṣōdaraḥ |
vardhanō vardhamānaśca viviktaḥ śrutisāgaraḥ || 28 ||
subhujō durdharō vāgmī mahēndrō vasudō vasuḥ |
naikarūpō br̥hadrūpaḥ śipiviṣṭaḥ prakāśanaḥ || 29 ||
ōjastējōdyutidharaḥ prakāśātmā pratāpanaḥ |
r̥ddhaḥ spaṣṭākṣarō mantraścandrāṁśurbhāskaradyutiḥ || 30 ||
amr̥tāṁśūdbhavō bhānuḥ śaśabinduḥ surēśvaraḥ |
auṣadhaṁ jagataḥ sētuḥ satyadharmaparākramaḥ || 31 ||
bhūtabhavyabhavannāthaḥ pavanaḥ pāvanō:’nalaḥ |
kāmahā kāmakr̥tkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ || 32 ||
yugādikr̥dyugāvartō naikamāyō mahāśanaḥ |
adr̥śyō vyaktarūpaśca sahasrajidanantajit || 33 ||
iṣṭō:’viśiṣṭaḥ śiṣṭēṣṭaḥ śikhaṇḍī nahuṣō vr̥ṣaḥ |
krōdhahā krōdhakr̥tkartā viśvabāhurmahīdharaḥ || 34 ||
acyutaḥ prathitaḥ prāṇaḥ prāṇadō vāsavānujaḥ |
apāṁnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ || 35 ||
skandaḥ skandadharō dhuryō varadō vāyuvāhanaḥ |
vāsudēvō br̥hadbhānurādidēvaḥ purandaraḥ || 36 ||
aśōkastāraṇastāraḥ śūraḥ śaurirjanēśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padmanibhēkṣaṇaḥ || 37 ||
padmanābhō:’ravindākṣaḥ padmagarbhaḥ śarīrabhr̥t |
mahardhirr̥ddhō vr̥ddhātmā mahākṣō garuḍadhvajaḥ || 38 ||
atulaḥ śarabhō bhīmaḥ samayajñō havirhariḥ |
sarvalakṣaṇalakṣaṇyō lakṣmīvān samitiñjayaḥ || 39 ||
vikṣarō rōhitō mārgō hēturdāmōdaraḥ sahaḥ |
mahīdharō mahābhāgō vēgavānamitāśanaḥ || 40 ||
udbhavaḥ kṣōbhaṇō dēvaḥ śrīgarbhaḥ paramēśvaraḥ |
karaṇaṁ kāraṇaṁ kartā vikartā gahanō guhaḥ || 41 ||
vyavasāyō vyavasthānaḥ saṁsthānaḥ sthānadō dhruvaḥ |
parardhiḥ paramaspaṣṭastuṣṭaḥ puṣṭaḥ śubhēkṣaṇaḥ || 42 ||
rāmō virāmō virajō mārgō nēyō nayō:’nayaḥ |
vīraḥ śaktimatāṁ śrēṣṭhō dharmō dharmaviduttamaḥ || 43 ||
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pr̥thuḥ |
hiraṇyagarbhaḥ śatrughnō vyāptō vāyuradhōkṣajaḥ || 44 ||
r̥tuḥ sudarśanaḥ kālaḥ paramēṣṭhī parigrahaḥ |
ugraḥ saṁvatsarō dakṣō viśrāmō viśvadakṣiṇaḥ || 45 ||
vistāraḥ sthāvarasthāṇuḥ pramāṇaṁ bījamavyayam |
arthō:’narthō mahākōśō mahābhōgō mahādhanaḥ || 46 ||
anirviṇṇaḥ sthaviṣṭhō:’bhūrdharmayūpō mahāmakhaḥ |
nakṣatranēmirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ || 47 ||
yajña ijyō mahējyaśca kratuḥ satraṁ satāṁ gatiḥ |
sarvadarśī vimuktātmā sarvajñō jñānamuttamam || 48 ||
suvrataḥ sumukhaḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ suhr̥t |
manōharō jitakrōdhō vīrabāhurvidāraṇaḥ || 49 ||
svāpanaḥ svavaśō vyāpī naikātmā naikakarmakr̥t |
vatsarō vatsalō vatsī ratnagarbhō dhanēśvaraḥ || 50 ||
dharmagubdharmakr̥ddharmī sadasatkṣaramakṣaram |
avijñātā sahasrāṁśurvidhātā kr̥talakṣaṇaḥ || 51 ||
gabhastinēmiḥ sattvasthaḥ siṁhō bhūtamahēśvaraḥ |
ādidēvō mahādēvō dēvēśō dēvabhr̥dguruḥ || 52 ||
uttarō gōpatirgōptā jñānagamyaḥ purātanaḥ |
śarīrabhūtabhr̥dbhōktā kapīndrō bhūridakṣiṇaḥ || 53 ||
sōmapō:’mr̥tapaḥ sōmaḥ purujitpurusattamaḥ |
vinayō jayaḥ satyasandhō dāśārhaḥ sāttvatāmpatiḥ || 54 ||
jīvō vinayitā sākṣī mukundō:’mitavikramaḥ |
ambhōnidhiranantātmā mahōdadhiśayō:’ntakaḥ || 55 ||
ajō mahārhaḥ svābhāvyō jitāmitraḥ pramōdanaḥ |
ānandō nandanō nandaḥ satyadharmā trivikramaḥ || 56 ||
maharṣiḥ kapilācāryaḥ kr̥tajñō mēdinīpatiḥ |
tripadastridaśādhyakṣō mahāśr̥ṅgaḥ kr̥tāntakr̥t || 57 ||
mahāvarāhō gōvindaḥ suṣēṇaḥ kanakāṅgadī |
guhyō gabhīrō gahanō guptaścakragadādharaḥ || 58 ||
vēdhāḥ svāṅgō:’jitaḥ kr̥ṣṇō dr̥ḍhaḥ saṅkarṣaṇō:’cyutaḥ |
varuṇō vāruṇō vr̥kṣaḥ puṣkarākṣō mahāmanāḥ || 59 ||
bhagavān bhagahā:’:’nandī vanamālī halāyudhaḥ |
ādityō jyōtirādityaḥ sahiṣṇurgatisattamaḥ || 60 ||
sudhanvā khaṇḍaparaśurdāruṇō draviṇapradaḥ |
divaḥspr̥k sarvadr̥gvyāsō vācaspatirayōnijaḥ || 61 ||
trisāmā sāmagaḥ sāma nirvāṇaṁ bhēṣajaṁ bhiṣak |
sannyāsakr̥cchamaḥ śāntō niṣṭhā śāntiḥ parāyaṇam || 62 ||
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvalēśayaḥ |
gōhitō gōpatirgōptā vr̥ṣabhākṣō vr̥ṣapriyaḥ || 63 ||
anivartī nivr̥ttātmā saṅkṣēptā kṣēmakr̥cchivaḥ |
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṁvaraḥ || 64 ||
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śrēyaḥ śrīmānlōkatrayāśrayaḥ || 65 ||
svakṣaḥ svaṅgaḥ śatānandō nandirjyōtirgaṇēśvaraḥ |
vijitātmā:’vidhēyātmā satkīrtiśchinnasaṁśayaḥ || 66 ||
udīrṇaḥ sarvataścakṣuranīśaḥ śāśvatasthiraḥ |
bhūśayō bhūṣaṇō bhūtirviśōkaḥ śōkanāśanaḥ || 67 ||
arciṣmānarcitaḥ kumbhō viśuddhātmā viśōdhanaḥ |
aniruddhō:’pratirathaḥ pradyumnō:’mitavikramaḥ || 68 ||
kālanēminihā vīraḥ śauriḥ śūrajanēśvaraḥ |
trilōkātmā trilōkēśaḥ kēśavaḥ kēśihā hariḥ || 69 ||
kāmadēvaḥ kāmapālaḥ kāmī kāntaḥ kr̥tāgamaḥ |
anirdēśyavapurviṣṇurvīrō:’nantō dhanañjayaḥ || 70 ||
brahmaṇyō brahmakr̥d brahmā brahma brahmavivardhanaḥ |
brahmavid brāhmaṇō brahmī brahmajñō brāhmaṇapriyaḥ || 71 ||
mahākramō mahākarmā mahātējā mahōragaḥ |
mahākraturmahāyajvā mahāyajñō mahāhaviḥ || 72 ||
stavyaḥ stavapriyaḥ stōtraṁ stutiḥ stōtā raṇapriyaḥ |
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ || 73 ||
manōjavastīrthakarō vasurētā vasupradaḥ |
vasupradō vāsudēvō vasurvasumanā haviḥ || 74 ||
sadgatiḥ satkr̥tiḥ sattā sadbhūtiḥ satparāyaṇaḥ |
śūrasēnō yaduśrēṣṭhaḥ sannivāsaḥ suyāmunaḥ || 75 ||
bhūtāvāsō vāsudēvaḥ sarvāsunilayō:’nalaḥ |
darpahā darpadō dr̥ptō durdharō:’thāparājitaḥ || 76 ||
viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān |
anēkamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ || 77 ||
ēkō naikaḥ stavaḥ kaḥ kiṁ yattatpadamanuttamam |
lōkabandhurlōkanāthō mādhavō bhaktavatsalaḥ || 78 ||
suvarṇavarṇō hēmāṅgō varāṅgaścandanāṅgadī |
vīrahā viṣamaḥ śūnyō ghr̥tāśīracalaścalaḥ || 79 ||
amānī mānadō mānyō lōkasvāmī trilōkadhr̥k |
sumēdhā mēdhajō dhanyaḥ satyamēdhā dharādharaḥ || 80 ||
tējōvr̥ṣō dyutidharaḥ sarvaśastrabhr̥tāṁ varaḥ |
pragrahō nigrahō vyagrō naikaśr̥ṅgō gadāgrajaḥ || 81 ||
caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ |
caturātmā caturbhāvaścaturvēdavidēkapāt || 82 ||
samāvartō:’nivr̥ttātmā durjayō duratikramaḥ |
durlabhō durgamō durgō durāvāsō durārihā || 83 ||
śubhāṅgō lōkasāraṅgaḥ sutantustantuvardhanaḥ |
indrakarmā mahākarmā kr̥takarmā kr̥tāgamaḥ || 84 ||
udbhavaḥ sundaraḥ sundō ratnanābhaḥ sulōcanaḥ |
arkō vājasanaḥ śr̥ṅgī jayantaḥ sarvavijjayī || 85 ||
suvarṇabindurakṣōbhyaḥ sarvavāgīśvarēśvaraḥ |
mahāhradō mahāgartō mahābhūtō mahānidhiḥ || 86 ||
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanō:’nilaḥ |
amr̥tāṁśō:’mr̥tavapuḥ sarvajñaḥ sarvatōmukhaḥ || 87 ||
sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ |
nyagrōdhō:’dumbarō:’śvatthaścāṇūrāndhraniṣūdanaḥ || 88 ||
sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |
amūrtiranaghō:’cintyō bhayakr̥dbhayanāśanaḥ || 89 ||
aṇurbr̥hatkr̥śaḥ sthūlō guṇabhr̥nnirguṇō mahān |
adhr̥taḥ svadhr̥taḥ svāsyaḥ prāgvaṁśō vaṁśavardhanaḥ || 90 ||
bhārabhr̥t kathitō yōgī yōgīśaḥ sarvakāmadaḥ |
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇō vāyuvāhanaḥ || 91 ||
dhanurdharō dhanurvēdō daṇḍō damayitā damaḥ |
aparājitaḥ sarvasahō niyantā:’niyamō:’yamaḥ || 92 ||
sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ |
abhiprāyaḥ priyārhō:’rhaḥ priyakr̥t prītivardhanaḥ || 93 ||
vihāyasagatirjyōtiḥ surucirhutabhugvibhuḥ |
ravirvirōcanaḥ sūryaḥ savitā ravilōcanaḥ || 94 ||
anantō hutabhugbhōktā sukhadō naikajō:’grajaḥ |
anirviṇṇaḥ sadāmarṣī lōkādhiṣṭhānamadbhutaḥ || 95 ||
sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ |
svastidaḥ svastikr̥tsvasti svastibhuksvastidakṣiṇaḥ || 96 ||
araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ |
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ || 97 ||
akrūraḥ pēśalō dakṣō dakṣiṇaḥ kṣamiṇāṁvaraḥ |
vidvattamō vītabhayaḥ puṇyaśravaṇakīrtanaḥ || 98 ||
uttāraṇō duṣkr̥tihā puṇyō duḥsvapnanāśanaḥ |
vīrahā rakṣaṇaḥ santō jīvanaḥ paryavasthitaḥ || 99 ||
anantarūpō:’nantaśrīrjitamanyurbhayāpahaḥ |
caturaśrō gabhīrātmā vidiśō vyādiśō diśaḥ || 100 ||
anādirbhūrbhuvō lakṣmīḥ suvīrō rucirāṅgadaḥ |
jananō janajanmādirbhīmō bhīmaparākramaḥ || 101 ||
ādhāranilayō:’dhātā puṣpahāsaḥ prajāgaraḥ |
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ || 102 ||
pramāṇaṁ prāṇanilayaḥ prāṇabhr̥tprāṇajīvanaḥ |
tattvaṁ tattvavidēkātmā janmamr̥tyujarātigaḥ || 103 ||
bhūrbhuvaḥsvastarustāraḥ savitā prapitāmahaḥ |
yajñō yajñapatiryajvā yajñāṅgō yajñavāhanaḥ || 104 ||
yajñabhr̥d yajñakr̥d yajñī yajñabhug yajñasādhanaḥ |
yajñāntakr̥d yajñaguhyamannamannāda ēva ca || 105 ||
ātmayōniḥ svayañjātō vaikhānaḥ sāmagāyanaḥ |
dēvakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ || 106 ||
śaṅkhabhr̥nnandakī cakrī śār̆ṅgadhanvā gadādharaḥ |
rathāṅgapāṇirakṣōbhyaḥ sarvapraharaṇāyudhaḥ || 107 ||
sarvapraharaṇāyudha ōṁ nama iti |
vanamālī gadī śār̆ṅgī śaṅkhī cakrī ca nandakī |
śrīmān nārāyaṇō viṣṇurvāsudēvō:’bhirakṣatu || 108 ||
śrī vāsudēvō:’bhirakṣatu ōṁ nama iti |
Download PDF here Sri Vishnu Sahasranama Stotram
Hymns & Stotras
శ్రీ విష్ణు అష్టోత్తర శతనామావళిః – Sri Vishnu Ashtottara Satanamavali in Telugu
విష్ణు భుజంగ ప్రయాత స్తోత్రం – Vishnu Bhujanga Prayata Stotram in Telugu