Sri Vishnu Sahasranama Stotram Uttarapeetika

0
492

Sri Vishnu Sahasranama Stotram UttarapeetikaSri Maha Vishnu Sahasranama Stotram Uttarapeetika in English

Sri Vishnu Sahasranama Stotram Uttarapeetika Lyrics

uttaranyāsaḥ ||

śrī bhīṣma uvāca-
itīdaṁ kīrtanīyasya kēśavasya mahātmanaḥ |
nāmnāṁ sahasraṁ divyānāmaśēṣēṇa prakīrtitam || 1 ||

ya idaṁ śr̥ṇuyānnityaṁ yaścāpi parikīrtayēt |
nāśubhaṁ prāpnuyātkiñcitsō:’mutrēha ca mānavaḥ || 2 ||

vēdāntagō brāhmaṇaḥ syātkṣatriyō vijayī bhavēt |
vaiśyō dhanasamr̥ddhaḥ syācchūdraḥ sukhamavāpnuyāt || 3 ||

dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt |
kāmānavāpnuyātkāmī prajārthī cāpnuyātprajām || 4 ||

bhaktimān yaḥ sadōtthāya śucistadgatamānasaḥ |
sahasraṁ vāsudēvasya nāmnāmētatprakīrtayēt || 5 ||

yaśaḥ prāpnōti vipulaṁ jñātiprādhānyamēva ca |
acalāṁ śriyamāpnōti śrēyaḥ prāpnōtyanuttamam || 6 ||

na bhayaṁ kvacidāpnōti vīryaṁ tējaśca vindati |
bhavatyarōgō dyutimānbalarūpaguṇānvitaḥ || 7 ||

rōgārtō mucyatē rōgādbaddhō mucyēta bandhanāt |
bhayānmucyēta bhītastu mucyētāpanna āpadaḥ || 8 ||

durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam |
stuvannāmasahasrēṇa nityaṁ bhaktisamanvitaḥ || 9 ||

vāsudēvāśrayō martyō vāsudēvaparāyaṇaḥ |
sarvapāpaviśuddhātmā yāti brahma sanātanam || 10 ||

na vāsudēvabhaktānāmaśubhaṁ vidyatē kvacit |
janmamr̥tyujarāvyādhibhayaṁ naivōpajāyatē || 11 ||

imaṁ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |
yujyētātmasukhakṣāntiśrīdhr̥tismr̥tikīrtibhiḥ || 12 ||

na krōdhō na ca mātsaryaṁ na lōbhō nāśubhā matiḥ |
bhavanti kr̥ta puṇyānāṁ bhaktānāṁ puruṣōttamē || 13 ||

dyauḥ sacandrārkanakṣatrā khaṁ diśō bhūrmahōdadhiḥ |
vāsudēvasya vīryēṇa vidhr̥tāni mahātmanaḥ || 14 ||

sasurāsuragandharvaṁ sayakṣōragarākṣasam |
jagadvaśē vartatēdaṁ kr̥ṣṇasya sacarācaram || 15 ||

indriyāṇi manō buddhiḥ sattvaṁ tējō balaṁ dhr̥tiḥ |
vāsudēvātmakānyāhuḥ kṣētraṁ kṣētrajña ēva ca || 16 ||

sarvāgamānāmācāraḥ prathamaṁ parikalpatē |
ācāraprabhavō dharmō dharmasya prabhuracyutaḥ || 17 ||

r̥ṣayaḥ pitarō dēvā mahābhūtāni dhātavaḥ |
jaṅgamājaṅgamaṁ cēdaṁ jagannārāyaṇōdbhavam || 18 ||

yōgō jñānaṁ tathā sāṅkhyaṁ vidyāḥ śilpādi karma ca |
vēdāḥ śāstrāṇi vijñānamētatsarvaṁ janārdanāt || 19 ||

ēkō viṣṇurmahadbhūtaṁ pr̥thagbhūtānyanēkaśaḥ |
trīṁllōkānvyāpya bhūtātmā bhuṅktē viśvabhugavyayaḥ || 20 ||

imaṁ stavaṁ bhagavatō viṣṇōrvyāsēna kīrtitam |
paṭhēdya icchētpuruṣaḥ śrēyaḥ prāptuṁ sukhāni ca || 21 ||

viśvēśvaramajaṁ dēvaṁ jagataḥ prabhumavyayam |
bhajanti yē puṣkarākṣaṁ na tē yānti parābhavam || 22 ||

na tē yānti parābhavam ōṁ nama iti |

arjuna uvāca-
padmapatraviśālākṣa padmanābha surōttama |
bhaktānāmanuraktānāṁ trātā bhava janārdana || 23 ||

śrībhagavānuvāca-
yō māṁ nāmasahasrēṇa stōtumicchati pāṇḍava |
sōha:’mēkēna ślōkēna stuta ēva na saṁśayaḥ || 24 ||

stuta ēva na saṁśaya ōṁ nama iti |

vyāsa uvāca-
vāsanādvāsudēvasya vāsitaṁ bhuvanatrayam |
sarvabhūtanivāsō:’si vāsudēva namō:’stu tē || 25 ||

śrī vāsudēva namō:’stuta ōṁ nama iti |

pārvatyuvāca-
kēnōpāyēna laghunā viṣṇōrnāmasahasrakam |
paṭhyatē paṇḍitairnityaṁ śrōtumicchāmyahaṁ prabhō || 26 ||

īśvara uvāca-
śrīrāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāma nāma varānanē || 27 ||

śrīrāmanāma varānana ōṁ nama iti |

brahmōvāca-
namō:’stvanantāya sahasramūrtayē sahasrapādākṣiśirōrubāhavē |
sahasranāmnē puruṣāya śāśvatē sahasrakōṭī yugadhāriṇē namaḥ || 28 ||

sahasrakōṭī yugadhāriṇē ōṁ nama iti |

sañjaya uvāca-
yatra yōgēśvaraḥ kr̥ṣṇō yatra pārthō dhanurdharaḥ |
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama || 29 ||

śrībhagavānuvāca-
ananyāścintayantō māṁ yē janāḥ paryupāsatē |
tēṣāṁ nityābhiyuktānāṁ yōgakṣēmaṁ vahāmyaham || 30 ||

paritrāṇāya sādhūnāṁ vināśāya ca duṣkr̥tām |
dharmasaṁsthāpanārthāya sambhavāmi yugē yugē || 31 ||

ārtāḥ viṣaṇṇāḥ śithilāśca bhītāḥ ghōrēṣu ca vyādhiṣu vartamānāḥ |
saṅkīrtya nārāyaṇaśabdamātraṁ vimuktaduḥkhāḥ sukhinō bhavantu || 32 ||

kāyēna vācā manasēndriyairvā buddhyātmanā vā prakr̥tisvabhāvāt |
karōmi yadyat sakalaṁ parasmai nārāyaṇāyēti samarpayāmi || 33 ||

|| iti śrīviṣṇōrdivyasahasranāmastōtraṁ sampūrṇam ||

More Vishnu Stotras

Download PDF here Sri Vishnu Sahasranama Stotram Uttarapeetika

Hymns & Stotras

విష్ణుసహస్రనామస్తోత్రం – పూర్వపీఠిక – Sri Vishnu Sahasranama Stotram Poorvapeetika

శ్రీవిష్ణుసహస్రనామస్తోత్రం – ఉత్తరపీఠిక – Sri Vishnu Sahasranama Stotram Uttarapeetika

శ్రీ ఆంజనేయ సహస్రనామ స్తోత్రం – Sri Anjaneya Sahasranama Stotram

శ్రీ శివ సహస్రనామ స్తోత్రం – ఉత్తరపీఠిక – Sri Siva Sahasranama stotram – Uttara Peetika

శ్రీ శివ సహస్రనామ స్తోత్రం – పూర్వపీఠిక – Sri Siva Sahasranama stotram – Poorva Peetika

శ్రీ మహా గణపతి సహస్రనామ స్తోత్రం – Sri Maha Ganapathi Sahasranama Stotram

శ్రీ విష్ణు సహస్రనామ స్తోత్రం | Sri Vishnu Sahasranama Stotram

శ్రీ లలితా సహస్ర నామ స్తోత్రం | Sri Lalitha Sahasranama Stotram

విష్ణు సహస్రనామము పారాయణ విధి విధానం | Vishnu Sahasranama Parayanam Vidhanam in Telugu

విష్ణుసహస్రనామస్తోత్రం ఎలా ప్రచారం పొంది మనవరకూ అందింది?

LEAVE A REPLY

Please enter your comment!
Please enter your name here